________________
७६
आयारंगसुत्ते पढमे सुयक्खंधे [सू० २१२त्तए । णो खलु मे कैप्पति अगणिकोयं उजालित्तए वा पज्जालित्तए वा कायं आयावित्तए वा पयावित्तए वा अण्णेसिं वा वयणाओ।
२१२. 'सिया एवं वदंतस्स परो अगणिकायं उज्जालेत्ता पज्जालेत्ता कार्य आयावेज्जा वा पयावेज्जा वा। तं च भिक्खू पडिलेहाए आगमेत्ता आणवेजा ५ अणासेवणाए ति बेमि।
॥ अष्टमस्य तृतीयः॥
[चउत्थो उद्देसओ] २१३. जे भिक्खू तिहिं वत्थेहिं परिसिते पायचउत्थेहिं तस्स णं णो एवं १० भवति–चउत्थं वत्थं जाइस्सामि ।
२१४. से अहेसणिज्जाइं वत्थाई जाएजा, अहापरिग्गहियाइं वत्थाइं धारेजा, णो धोएज्जा, णो रएज्जा, णो धोतरत्ताइं वत्थाइं धारेज्जा, अपलिउंचमाणे गामंतरेसु, ओमचेलिए। ऐतं खु वत्थधारिस्स सामग्गियं ।
अह पुण एवं जाणेजा 'उवातिकंते खलु हेमंते, गिम्हे पडिवण्णे', अहापरि१५ जुण्णाई वत्थाई पंरिट्ठवेज्जा, अहापरिजुण्णाई वत्थाइं परिवेत्ता अदुवा संतस्त्तरे,
१. कप्पती खे० जै० खं० । कप्पई सं०॥२. कायमाया सं०॥३. इ० सं० खं विना-सितेवं खेमू० जै०। सिया सेतेवं खेसं। सिया सेवं हे २. ला० । सिया स एवं हे १,३ । “से सेवं वयंतस्स । सिया कयायि, एवमवधारणे" चू० । “सिया इत्यादि । स्यात् कदाचित् स परो गृहस्थः एवमुक्तनीत्या वदतः" शी० । अत्र चूर्ण्यनुसारेण से सेवं वयंतस्स परो पाणाई भूयाई जीवाइं सत्ताई समारंभ समुहिस्स कीतं पामिचं अच्छिज्जं अणिसट्टे अगणिकाय उज्जालित्ता पजालित्ता वा तस्स कायं आतावेति वा पतावेति वा। तं च भिक्खू पडिलेहाए भागमेत्ता आणवेज्जा अणासेवणाए त्ति बेमि ईदृशः पाठोऽत्र चूर्णिकृतां सम्मतो भाति ॥ ४. सप्तमस्य खे० विना । दृश्यतां पृ० ७१ टि० ६। “इति विमोक्षाध्ययनस्य तृतीयोद्देशकः" चू० ॥ ५. पादच खे० जै० खं० चू० ॥ ६. वत्थं धारिस्सामि चू० ॥ ७. महापग्गहियाई खे० ० ॥ ८. णो धोएज्जा णो धोत खे० सं० । तुलना-सू. ५८१। "णो धोएज, णो रएजत्ति कसायधातुकद्दमादीहि, धोतरत्तं णाम जं धोवितुं पुणो रयति" चू० । “णो धोवेजा इत्यादि। नो धावत् प्रासुकोदकेनापि न प्रक्षालयेत् । "तथा न धौतरक्तानि वस्त्राणि धारयेत्” शी० ॥ ९. एयं खु वस्थधारियस्स हे १, २. ला० । एतं खु (एवं खलु प्र०) वत्थधारिस्स चू० । “एतत् पूर्वोक्तं खुरवधारणे एतदेव" शी० ॥१०. परिवेत्ता अदुवा संतरुत्तरे खेमू ० सं० । परिवेजा अदुवा संतरुत्तरे हे १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org