SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १० आयारंगसुते पढमे सुयक्खंधे [सू० १८८ - भगवता पवेदितं । तमेव अभिसमेच्चा सेव्वतो सव्वत्ताए संम्मत्तमेव समभिजौणिया । एवं तेसिं महावीराणं चिरराई पुव्वाइं वौसाइं रीयमाणाणं दवियाणं पास अधियासियं । १८८. अंगतपण्णाणाणं किसा बाँहा भवंति पयणुए य मंससोणिए । 'विस्सेर्णि कट्टु परिणाय एस तिण्णे मुत्ते विरते वियाहिते त्ति बेमि । १८९. विरयं भिक्खुं रीयंतं चिररातोसियं अरती तत्थ किं विधारए १. "संधेमाणे संमुट्ठिते । जहा से दीवे असंदी एवं से धम्मे औरियपदेसिए । ते अणवकखमाणा अणतिवातेमाणा देइता मेधाविणो पंडिता । "" 66 १. सव्वओ सम्वत्ताए सं० हे २ विना । 'सव्वओ सव्वत्ताए' 'णागज्जुणिया उ सव्वं सव्वं चेव (सव्वत्थेव ?) सब्वकालं पि सच्चेहिं एवं विसेसे ( सें) ति” चू० । " सर्वात्मना इति भावतः " शी० । दृश्यतां सू० १९८, २१४ ॥ २. समत्त इ० विना । " सम्मत्तमेव समभिजाणित्ता पसत्थो भावो सम्मत्तं, सम्मं अभिजाणित्ता समभिजाणित्ता | अहवा समभावो सम्मत्तमिति । सम्मत्तं समभिजाणमाणे 'आराधओ भवति' इति वक्सेसं । " चू० । सम्यक्त्वमिति..... सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् " शी० । दृश्यतां सू० २१४ ॥ ३. जाणित्ता शां० खं० । 'जाणिता खे० । 'जाणता (या ला०) इ० ला० । जाणिज्जा हे १ । दृश्यतामुपरितनं टिप्पणम् ॥ ४. चिररायं सं० । चिररातं हे १, २ ३ । “ चिरराई जं भणितं जावज्जीवाए" चू० । " चिररात्रं प्रभूतं कालं यावज्जीवमित्यर्थः शी० ॥ ५. वासाणि सं० इ० । वासाणं खे० शां०। ६. आगतप्पण्णाणं खे० जै० हे ३ । "भागतपण्णा [णा ? ]णं आगतं उबलद्धं भिसं गाणं पण्णाणं एवं तेसिं महावीराणं भागतपण्णा [णा ? ] णं किसा बाहा भवंति " चू० ॥ "आगतं प्रज्ञानं येषां ते तथा तेषामागतप्रज्ञानानाम् " शी० ॥ ७. बाधा खे० जै० सं० इ० ॥ ८. विसेणि सं० ॥ विस्सेणी हे २ ला० ॥ ९ परिण्णाए खे० जै० सं० शां० इ० । “ विस्सेणी कट्टु परिष्णाय विस्लेणिं कद्दु परिण्णाए ति एताअ (एगाए ? ) गातुं बितियाए पच्चक्खाएता " चू० । “परिज्ञाय ज्ञात्वा च समत्वभावनया " शी० ॥ १०. संत्राणा चू० । संधि ( घे) माणे चूपा० ॥ ११. समुट्ठाए खे० जै० शां० । समुट्ठियं इ० ॥ १२. असंदीवे शां० ॥ १३. आयरिय शां० खे० जै० हे १ । आरियदेसिए इ० हे २ । आयरियदेसिते चू० । “ आर्यप्रदेशितः” शी० ॥ १४. " ते अवयमाणा अवदमाणा मुसावातं । पढिज्जइ य-ते क्षणवकखेमाणा " चू० । १५. पाणे अणतिवातेमाणा जै० ॥ १६. “ चत्तोवगरणसरीरा दियत्ता, अहवा 'साहुवग्गस्स सन्निवग्गस्स वा चियत्ता जं भणितं सम्मता" चू० । " दयिताः सर्वलोकानाम् " शी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy