SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ५९ सू० १७७-१८०] छठे अज्झयणे पढमो उद्दसओ। उंदरिं च पास मुई च सूणियं च 'गिलासिणिं । वेवइं पीढसप्पिं च 'सिलिवयं मधुमेहणिं ॥१४॥ सोलस एते रोगा अक्खाया अणुपुव्वसो। अह णं फुसंति आतंका फासा य असमंजसा ॥१५॥ १८०. मरणं तेसिं सपेहाए उँववायं चयणं च णचा परिपागं च सपेहाए ५ तं सुणेह जहा तहा। __ संति पाणा अंधा तैमंसि वियाहिता। तामेव सई असई अतियच्च उच्चावचे फासे पडिसंवेदेति। बुद्धेहिं एवं पवेदितं । संति पाणा वासगा रसगा उदए उदयचरा आगासगामिणो । पाणा पाणे किलेसंति। पास लोए महब्भयं । बहुदुक्खा हु जंतवो। सत्ता कामेहिं माणवा। अबलेण वहं गच्छंति सरीरेण पभंगुरेण । __ अट्टे से बहुदुक्खे इति बाले पकुव्वति । एते रोगे बहू णच्चा आतुरा परितावए। १. उदरिं पास सं० । “उदरं च त्ति, चः समुच्चये" शी० ॥ २. मुत्तिं हे २, मूमं हेसं० २ । मूयं हे ३। “मूत्ती मूयत्तं" चू०। “मु(मू शीखं० २)इं च त्ति...."मूकं मन्मनभाषिणं वा" शी.॥ ३. सूणीयं सं० । “सूणीया सूणसरीरा” चू० । “सूणियं च त्ति शूनत्वम्" शी०॥ १. गिलास(सि खं० हे २)णी खं० हे १,२,३। "गिलासिणिं ति भस्मको व्याधिः" शी०॥५. वेवयं खं० इ० ॥ ६. सिलिवतं खेसं० शां० । सिलिवतिं जै० खेमू० ख०। सिलिवते इ० । सिलवई हे २। सिलंवयं सं०। “सिलवती पादा सिलीभवंति" चू० । “सिलि(ली शीखं० १)वयं ति श्लीपदम्" शी०। “सिलिवयि त्ति श्लीपदम्" शीजै० ॥ ७. महुमेहिणं हे १,३.३०। ८. फासा....."असमतिय(या?) णाम अप्पत्तपुव्वा, अहव असमम्मि (मि!)ता असमिता णाम विसमा तिव्वमंदमज्झा, अहवा फासा य असमंजसा उल्लत्थपल्लत्था" चू०॥ ९. "मरणं [च] तत्थ सपेहाए मरणं तत्थ समिक्खिज, चसद्दा जम्मणं च” चू० ॥ १०. भोवायं इ० चू० ॥ ११. चवणं हे १, ३॥ १२. पलिपागं चू० ॥ १३. तमसि शां० हे १, २. इ० । तमं पविट्ठा चू०॥ १४. तमेव हे १. सं० । तामेव सयं असई अतिगच्च इ० । "तमेव सई [?]सई तमेव कम्मं सई(यं-प्र०) किच्चा सयं किच्चा से असई अणेगसो" चू० । "तामेव इत्यादि, तामेवावस्था....."सकृदनुभूय"तामेव असकृद् अनेकशोऽतिगत्य" शी०॥ १५. उच्चावते फासे...."पडिवेदेति चू०॥ १६. "प्रतिसंवेदयन्ति अनुभवन्ति" शीखं० ११ एतदनुसारेण पडिसंवेदेति इति पाठोऽत्र भवेत् ॥ १७. बुद्धेहेतं पवेदितं चू०॥ १८. पगब्भति चूपा०॥ १९. बहुं खे० जै० शां० चू० । बहु इ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy