SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सू०१४७-१५१] पंचमे अज्झयणे पढमो उद्देसओ। ४७ जे छेये सांगारियं ण से सेवे। कट्टु एवं अविजाणतो "बितिया मंदस्स बालिया। लद्धा हुरत्था पडिलेहाए आगमेत्ता आणवेज्जा अणासेवणयाए त्ति बेमि । पासह एगे रूवेसु गिद्धे परिणिजमाणे। एत्थ फासे पुणो पुणो । १५०. आवंती केआवंती लोयंसि आरंभजीवी एतेसु चेव आरंभजीवी। ५ एत्थ वि बाले परिपञ्चमाणे रमति पावेहिं कम्मेहिं असरणं सरणं ति मण्णमाणे। १५१. इहमेगेसिं एगचरिया भवति । से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरते बहुणडे बहुसढे बहुसंकप्पे ऑसवसक्की पलिओछण्णे उद्वितवादं पवदमाणे, मा मे "केइ अँदक्खु अण्णाण-पमाददोसेणं । .. सततं मूढे धम्मं णाभिजाणति । अट्टा पया मॉणव ! कॅम्मकोविया, १. सागारियं ण सेवे हे ३. खेमू० जैमू० । सागारियं ण सेवए जै० । से सागारियं ण सेवए खं० हे १ ॥ २. “णागार्जुनीयास्तु पढंति-जे खलु विसए सेवति, सेवित्ता नालोएति, परेण वा पुट्ठो णिण्हवति, अहवा तं परं सएण वा दोसेण पाविट्टतरएण वा [दोसेण शी०] उवलिंपिज्जा" चू. शी०॥ ३. "कट्टुमेव, करित्ता कटु, एवमवधारणे,.."एवं करित्ता" अव परिवर्जने, अवथाणति, जं भणितं ण्हवति" चू० । चूर्ण्यनुसारेण कट्टमेवं(?) अधयाणतो इति पाठश्चूर्णिकृदभिमतो भाति । "कट्ठ इत्यादि कृत्वा अकार्यमपलपतोऽविज्ञापयतो वा" शी० ॥ ४. कडु एवमवि हे १, २, ३। कटु अवि इ० । बहु एवं अवि शां० । तमेवावियाणतो चूपा० ॥ ५, बीया हे १, २, ३॥ ६. बालया खेसं० ॥ ७. आणविजा अणासेवणाए हे १, २ ला०॥ ८. एत्थ मोहे पुणो पुणो चू० शीपा० । तत्थ फासे पुणो पुणो चूपा०॥ ९. चेवारंभ° खे०॥ १०. परितप्पमाणे चू० शी० । परिपञ्चमाणे चूपा० शीपा० ॥ ११. रमती खे० जै० सं० खं० शां० इ० ॥ १२. बहुमायि चू० । “कल्कतपसा च बहुमायी" शी०॥ १३. बहुरए सं० । “बहुरतो उवचिणति कम्मरयं" चू०। "बहुरजाः बहुपापो बहुषु बाऽऽरम्भादिषु रतो बहुरतः" शी० ॥ १४. “आसव सकी, आसवेसु विसु(स)त्तो आसव[स]की, अहवा आसवे अणुसंचरति।" चू० । “आश्रवसक्तम् । तद् विद्यते यस्यासावाश्रवसक्ती" शी० ॥ १५. पलिउछण्णे जै० इ० शां० विना। "आसवपलि[य]च्छण्णे प्रलीयते भवं येन यच्च भूत्वा प्रलीयते प्रलीयमुच्यते कर्म भृशं लीनं यदात्मनि" चू० । “पलितं कर्म, तेनावच्छन्नः" शी०॥ १६. केदि खे. जै. शां. खं० इ०॥ १७. अद(द शां०)क्खू जै० सं० इ. विना ॥ १८. "मणुयवच्चा माणवा, तेसिं आमंतणं" चू०॥ १९. कम्मकोविता खे० शां० ख० इ०। “कम्मअकोविता कहं कम्मं बज्झति मुच्चति वा" बज्झात मुच्चात वा" चू०। “कर्मणि... कोविदाः कुशलाः" शी०॥ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy