SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ४४ १० आयारंगसुते पढमे सुयखंधे [सू० १४४ एस पुरिसे दविए वीरे ओयाणिज्ने विवाहिते जे धुणाति समुस्सयं वसित्ता बंभचेरंसि । १४४. त्तेहिं पलिछिण्णेहिं आंताणसोतगढिते वाले अव्वोच्छिण्णबंधणे अणभिक्कंतसंजोए । मंसि अविजाणओ आणाए लंभो णत्थि ति बेमि । १४५. जस्स णत्थि पुरे पच्छा मज्झे तस्स कुओ सिया ? । से हु पन्नाणमंते बुद्धे आरंभोवरए । सम्ममेतं ति पाँसा । जेण बंधं वहं घोरं परितावं च दारुणं । पॅलिछिंदिय बाहिरगं च सोतं णिक्कम्मदंसी इह मच्चिएहिं । कँम्मुणा सफलं दे'द्धुं ततो णिज्जाति वेदवी । १४६. जे खलु भो वीरा समिता सहिता सैंदा जता 'संथडदंसिणो आतोवरता अँहा तहा लोगं उवेहमाणा पाईणं पडीणं दाहिणं उदीणं इति सच्चंसि पैंरिविचिर्द्विसु । १. आवाणिज्जे इ० खं० । आयाणिए सं० । 'आदाणिओ' 'भाताणिभो' उभयथा चू० ॥ २. खं० विना - तेहि पलिछिण्णेहि चू० । णेत्तेहिं पलिछन्नेहिं अन्यत्र । “ जयंतीति णेताणि चक्खुमादीणि । जेसिं संजतत्ते दव्वणेताणि छिण्णाति आसी, जं भणितं जिताणि, त एव केयि परीसहोदया भावणेत्तेहिं छिण्णेहिं किं ? ससोतेहिं मुच्छिता जाव अज्झोववण्णा" चू० । " णेत्तेहिं इत्यादि । नेत्राणि चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः यथास्वं विषयग्रहणं प्रति निरुद्धैः " शी० ॥ ३. आताणसोय' चू० । आयाणसोय सं० हे १, २, ३ ॥ ४. “ तमस्स ( तस्स - प्र०) अवियाणतो । अंत ( ध ? ) स्स तमस्स भवंति । पढिजइ य - मंसि अवियाणतो " चू० । वर्तमानस्य आत्महितं मोक्षोपायं वा अविजानतः " ६. सम्मं एवं इ० । एवं च सम्मं पासहा चू० ॥ ७. ८. पलिछिंदियाणं चू० ॥ ९ इह मच्चिएसु चू० ॥ कम्मुणं हे १ । कम्मुणा इत्यादि " शी० । चूर्णावपि कम्मुणा इत्येव पाठः ॥ ११. दट्ठ इ० । दट्ठूण खं० ॥ १२. सम्वता चू० ॥ १३. संस्थड° इ० खे० जै० खं० ॥ १४. अहात १, २. ला० ॥ १५. लोहं खे० शां० । लोयं इ० सं० खं० जै० ॥ " १६. “ विसेसेणं अतिसएण वा चिहिंसु विपरिचिहिंसु । " चू० ॥ एवं तस्स अवियाणतो तत्थ भवाया 'इन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि शी० ॥ ५. पुरा हे १, २. ला० ॥ पासह खे० जै० सं० शां० खं० इ० ॥ १०. कम्मुणो खेसं० सं० शां० । cc विपरिचिट्ठिसु... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy