________________
४०
आयारंगसुते पढमे सुयक्खंधे
दिहं सुतं मयं विण्णायं जैमेयं परिकहिज्जति ।
सममाणा पलेमाणा पुणो पुणो जातिं पैकप्पैंती ।
अहो य रातोय जतमाणे धीरे सया आगतपण्णाणे, पत्ते बैहिया पास, अप्पमत्ते सया रक्कमेज्जासि तिमि ।
॥ * “सम्मत्तस्स पढमो उद्देसओ सम्मत्तो * ॥
[बीओ उद्देसओ]
१३४. जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा । जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा । एते यं पंए संबुज्झमाणे लोगं च आणाए अभिसंमेचा पुढो पवेदितं आघाति १० णाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विण्णाणपत्ताणं ।
अट्टा "वि संता अदुवा पमत्ता । अहासच्चमिणं ति बेमि ।
[सू० १३४
णाऽणामो मच्चुमुहस्स अस्थि ।
इच्छापणीता वंकाणिकेया कालग्गहीता णिचये णिविट्ठा पुढो पुढो जाई पैकप्पेंति ।
।
१. विण्णाणं चू० ॥ २. जं लोए परि° 'चू० । जं एयं परि' हे १, २, ३. खं०ला० ॥ ३. पगप्पेंति चू० । कप्पैति इ० ॥ ४. घीरे हे १, २. ला० जै० । धीरे सता इ० ॥ ५. ब्रहिता खं० चू० ॥ ६. अपमत्ते हे १, २, ३. ला० ॥ ७ परिव्वएसि खे० शां० । परिक्कमेनासि इ० हे १, २, ३. ला० ॥ ८. * * एतदन्तर्गतः पाठो नास्ति खे० जै० सं० खं० शां० ॥ ९. य नास्ति खे० ० विना । " एते य पदे संबुज्झ, चसद्दा अण्णे य जीव- अजीव - बंध - संवर - मोक्खा । संमं संगतं वा पसत्थं वा बुज्झमाणे " चू० ॥ १०. पते इ० खे० जै० सं० खं० शां० ॥ ११. समेच्च इ० सं० चू० ॥ १२. अक्खाति इ० चू० । “भदंतणागज्जुणा पढंति - आघाति धम्मं खलु जे जीवाणं [तंजहा शी०] संसारपडिवण्णाणं मणुस्सभवत्थाणं आरंभवि [ण शी० ] यीणं दुक्खुव्येय सुहेसगाणं धम्मसवणगवेसगाणं [निक्खित्तसत्थाणं चू०] सुस्सूलमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं " चू० शी० । "आरम्भविनयिनामिति आरम्भविनय आरम्भाभावः स विद्यते येषामिति मत्वर्थीयः, तेषामिति” शी० ॥ १३. विसंता चू० शीपा० ॥ १४. गमे चू० ॥ १५. 'पुढो पुढो जाएं पकप्पैति' इत्यस्य स्थाने 'एत्थ मोहे पुणो पुणो' इति पाठः इ० खे० सं० । “पुढो पुढो जाइं पकुब्वंति वा पाठः खेटि० । चूर्णि - शी० वृत्त्योस्तु 'एत्थ मोहे पुणो पुणो' इति पाठः पाठान्तरत्वेन निर्दिष्टः । पुढो पुढो जाईं कप्पेंति चूपा० ॥ १६. पकप्पयंति (पंति जै०) एत्थ मोहे पुणो पुणो खं० जै० । पकप्पयंति (पकप्पेह हे २, ३, पकरिंति हे १) पाठान्तरं वा एत्थ मोहे पुणो पुणो हे १, २, ३ ला० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org