SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते पढमे सुयक्खंधे [सू० १३०-१३३ एगं विगिंचमाणे पुढो विगिंचइ, पुढो विगिचमाणे एगं विगिंचइ सडी आणाए मेधावी। 'लोगं च आणाए अभिसमेचा अकुतोभयं । अत्थि सत्थं परेण परं, गत्थि असत्थं परेण परं । ५ १३०. जे कोहदंसी से माणदंसी, जे माणदंसी से मायदंसी, जे मायदंसी से लोभदंसी, जे लोभदंसी से पेजदंसी, जे पेजदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गब्मदंसी, जे गब्भदंसी से जम्मदंसी, जे जम्मदंसी से मारदंसी, जे मारदंसी से 'णिरयदंसी, जे 'णिरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी। १० से मेहावी अभिणिवॅटेजा कोधं च माणं च मायं च लोभं च पेजं च दोसं च मोहं च गभं च जम्मं च मॉरं च णरगं च तिरियं च दुक्खं च । ऐयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं "निसिद्धा सगडभि। १३१. किमत्थि उँवधी पासगस्स, ] विज्जति १ णत्थि त्ति बेमि । ॥ 'सीतोसणिज ततियमज्झयणं सम्मत्तं ॥ १. 'पुढो विगिंचइ' इत्यस्य व्याख्या चूर्णौ न दृश्यते॥२. मेहावी खे०जै०ख० विना ॥ ३. लोयं इ० खे. जै० सं०ख०। लोयं चाणाए चू०॥४.णो असत्थं चू०॥५, ६. णरय हे ३. शां०॥ ७. व्वदृज्जाखे० इ० शां०॥८. मरणं च हे १,२.ला०॥ ९. एवं खं०॥१०.कडस्स चू०। गडस्स हे १, २. ला० । °गरस्स हे ३ । “पलियंतकडस्स। ‘परियंतकरस्स' त्ति वत्तव्वे रलयो एगत्ता ‘पलियंतकडि' त्ति वुच्चति" चू०॥ ११. भाताणं इ० खे० जै० ख०॥ १२. निसिद्धा नास्ति सं० ख० चू० । पूर्वमपि 'मायाणं सगडभि' इत्येव पाठः, दृश्यतां सू० १२८ । " आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिदसाविति ।" शी०। चूर्ण्यनुसारेण तु आदाणं सकतं इत्येव पाठोऽत्र भाति, “आदाणं सकतं, आदत्ते आदीयते वा कम्म, सयं कतं सकतं, जेण पुणो संसारो भण्णति, णथि त्ति बेमि।" चू० ॥ १३. उवही सं० । उपाधी खं० । उवाही हे १, २. ला० शी० । अत्रेदमवधेयम्-चूर्णावस्य सूत्रस्य व्याख्यानावसरे 'किमथि"ण विज्जति' इत्यस्य व्याख्याऽत्र कस्यचित् पाठस्य गलितत्वात् केनचित् कारणेनाव्याख्यातत्वाद्वा न विलोक्यते, किन्तु चतुर्थाध्ययनप्रारम्भे तृतीय-चतुर्थाध्ययनयोः सम्बन्धोपदर्शनावसरे चूर्णौ “एसो अज्झयणसंबंधो। सुत्तस्स सुत्तेण–किमथि कम्मोवही? णस्थि ति" इत्येवं तृतीयाध्ययनान्तिमसूत्रनिर्देशो विलोक्यते। एतदनुसारेण 'एतं पासगस्स देसणं उवरतसत्थस्स पलियंतकडस्स। भादाणं सकतं । किमत्थि कम्मोवही? णत्थि त्ति बेमि ।' ईदृशः सूत्रपाठचूर्णिकृतां सम्मतः स्यादिति भाति । दृश्यतामुपरितनमपि टिप्पणम् , सू० १४६ ॥ १४. ण विजति नास्ति शां० । तु०-सू० १४६॥ १५. सितो खे. जै. शां. खं०॥ १६. °णिजमझयणं सं०॥ १७. समत्तं खे० सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy