SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ तित्थोगालियप्रकीर्णके विद्यमानाः आगमवाचनादि-विच्छेदसम्बन्धिन: अंशाः । ते बेंति एक्कमेक्कं 'सज्झाओ कस्स केत्तिओ धरति?। हंदि हु दुक्कालेणं अम्हं नट्ठो उ सज्झाओ' ।।७२१॥ जं जस्स धरइ कंठे तं तं परियट्टिऊण सव्वेसिं । तो णेहिं पिंडिताई तहियं एक्कारसंगाई ॥७२२॥ ते बेंति “सव्वसारस्स दिट्ठिवायस्स नत्थि पडिसारो । कह पुव्वधरेण विणा पवयणसारं धरेहामो? ॥७२३।। सम्मस्स भद्दबाहुस्स नवरि चोद्दस वि अपरिसेसाई । पुव्वाई अण्णत्थ उ न कहिंचि वि अत्थि पडिसारो ॥७२४।। सो वि य चोद्दसपुव्वी बारस वासाई जोगपडिवन्नो । देज्ज न व देज वा वायणं ति वाहिप्पऊ ताव" ॥७२५॥ संघाडएण गंतूण आणितो संमणसंघवयणेणं ।। सो संघथेरपमुहेहि गणसमूहेहिं आभट्ठो ॥७२६॥ 'तं अजकालियजिणो (?य) वीरसंघो तं (?उ) जायए सव्वो । पुव्वसुयक्कमधारय ! पुव्वाणं वायणं देहि' ॥७२७॥ सो भणति एव भणिए असि (?लि)ट्ठकिलिट्टएण वयणेणं । “न हु ता अहं समत्थो इण्डिं भे वायणं दाउं ॥७२८।। अप्पढे आउत्तस्स मज्झ किं वायणाए कायव्वं ?" एवं च भणियमेत्ता रोसस्स वसं गया साहू ।।७२९।। अह विण्णविंति साहू तं चेव सि पाडिपुच्छणं अम्हं । एव भणंतस्स तुहं को दंडो होइ ? तं मुणसु' ॥७३०॥ सो भणति एव भणिए अविसन्नो वीरवयणनियमेण । 'वजेयव्वो सुयनिण्हतो' त्ति अह सव्वसाहूहिं ॥७३१।। 'तं एव जाणमाणो नेच्छसि ने पाडिपुच्छयं दाउं । तं थाणं पत्तं ते, कह तं पासे ठवीहामो ?' ॥७३२।। बारसविहसंभोगे (य) वज्जए तो तयं समणसंघो । 'जं ने जाइजंतो न वि इच्छसि वायणं दाउं' ॥७३३॥ सो भणति एव भणिए जसभरितो अयसभीरुतो धीरो । “एक्केण कारणेणं इच्छं भे वायणं दाउं ॥७३४।। अप्पट्टे आउत्तो परमढे सुट्ठ दाणि उज्जुत्तो । न वि हं वाहरियव्वो, अहं पि न वि वाहरिस्सामि ॥७३५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy