SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ६५ कतिपयानि विशिष्टानि टिप्पनानि । सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥११९॥ व्या० अधस्तनेषु त्रिषु ग्रैवेयकेषु समुदितेषु विमानानामेकादशोत्तरशतम् १११ । मध्यमे ग्रैवेयकत्रिके समुदिते सप्तोत्तरं विमानानां शतम् १०७ । उपरितने ग्रैवेयकत्रिके समुदिते शतमेकं विमानानाम् १०० । सर्वपर्यन्तवर्तिनि तु चरमे प्रस्तटे पञ्चैवानुत्तरविमानानि, न विद्यते उत्तरं प्रधानं परं वा येभ्यस्तान्यनुत्तराणि, तानि च तानि विमानानि 5 च अनुत्तरविमानानि ॥११९॥” इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां टीकायाम् । [पृ०१८९ पं०२] “भिक्खूपडिमाण दारा ४ । अधिकारो उवधाणेण । जतो आह-भिक्खूणं उवधाणे० गाथा ४७ ॥ भिक्खूणं उवहाणे पगयं तत्थ व हवन्ति निक्खेवा । तिन्नि य पुव्वद्दिट्ठा पगयं पुण भिक्खुपडिमाए ॥१॥ पगयं अधिगारो, णामनिप्फण्णे भिक्खू पडिमा य दुपयं णाम, भिक्खू वण्णेयव्वो पडिमा य । तत्थ भिक्खु त्ति तस्सिं भिक्खुम्मि पडिमासु य 10 णिक्खेवो णामादी ४, दोसु वि तिनि णामट्ठवणादव्वभिक्खू य पुव्वुद्दिट्ठा, स भिक्खूए अधिगारो भावभिक्खूए अधिगारो | भावभिक्खुणो तस्स वि पडिमासु, तासि णामादि तिन्नि पुव्ववण्णिता, उवासगपडिमासु। पगतं अधिगारो भावपडिमाए, सा च भावपडिमा पंचविधा, तंजधा-समाधि० गाथा ४८॥ समाहिओवहाणे य विवेकपडिमाइ य । पदिसंलीणा य तहा एगविहारे य पंचमीया 15 ॥२॥ समाधिपडिमा, उवधाणपडिमा, विवेगपडिमा, पडिसंलीणपडिमा, एगविधारपडिमा । समाधिपडिमा द्विविधा- सुतसमाधिपडिमा चरित्तसमाधिपडिमा य, दर्शनं तदन्तर्गतमेव । सुतसमाधिपडिमा। छावहिँ कहिं ? उच्यते-आयारे० गाथा ४९ ॥ ___आयारे बायाला पडिमा सोलस य वन्निया ठाणे । चत्तारि अ ववहारे मोए दो दो चंदपडिमाओ ॥३॥ आयारे बातालीसं, कहं ? आयारग्गेहिं सत्तत्तीसं, बंभचेरेहिं पंच, एवं 20 बातालीसं आयारे, ठाणे सोलस विभासितव्वा, ववहारे चत्तारि, दो मोयपडिमातो खुड्डिगा महल्लिगा य मोयपडिमा, दो चंदपडिमा - जवमज्झा वइरमज्झा य । एवं एता सुयसमाधिपडिमा छावडिं। एवं च सुयसमाधिपडिमा छावट्ठिया य पन्नत्ता। समाईयमाईया चारित्तसमाहिपडिमाओ ॥४॥ ५०। इमा पंच चारित्तसमाहिपडिमातो तंजधा-सामाइयचरित्तसमाधिपडिमा जाव अधक्खातचरित्त समाधिपडिमा । उवहाणपडिमा दुविधा-भिक्खूणं० गाथा० ५१ ॥ 25 भिक्खूणं उवहाणे उवासगाणं च वन्निया सुत्ते । गणकोवाइविवेगो सन्भिंतरबाहिरो दुविहो ॥५॥ भिक्खूणं उवहाणे बारसपडिमा सुत्ते वन्निजति । उवासगाणं एक्कारस सुत्ते वण्णिता । विवेगपडिमा एक्का सा पुण कोहादि, आदिग्रहणात् सरीर-उवधि-संसारविवेगा । सा समासतो दुविधा-अम्भिंतरगा बाहिरा य । अभिंतरिया कोधादीणं । आदिग्रहणात् माणमायालोभकम्मसंसाराण य। बाहिरिया गणसरीरभत्तपाणस्स य अणेसणिज्जस्स । पडिसलीणपडिमा चउत्था । सा एक्का 30 चेव। सा पुण समासेण दुविधा-इंदियपडिसलीणपडिमा य नोइंदियपडिसलीणपडिमा य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy