SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ २९२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे __तथा- नाभी जियसत्तू या जियारी संवरे इ य । मेहे धरे पइटे य, महसेणे य खत्तिए ॥ सुग्गीवे दढरहे विण्हू वसुपुजे य खत्तिए । 'कयवम्मा सीहसेणे य भाणू विस्ससेणे इ य । सूरे सुदंसणे कुंभे सुमित्तविजए समुद्दविजये य । राया य आससेणे सिद्धत्थे च्चिय खत्तिए । [आव० नि० ३८७-३८९] त्ति। तथा- मरुदेवि विजय सेणा सिद्धत्था मंगला सुसीमा य । पुहई लक्खण रामा नंदा विण्हू जया सामा ॥ सुजसा सुव्वय अइरा, सिरि देवी य पभावती । 10 पउमावती य वप्पा सिव वम्मा तिसिला इ य ॥ [आव० नि० ३८५-३८६] त्ति। तथा सव्वोउगसुभाए छायाए त्ति सर्वर्तुकया सर्वेषु शरदादिषु ऋतुषु सुखदया छायया प्रभया आतपाभावलक्षणया वा युक्ता इति शेषः ॥९१॥ तथा सा हट्ठरोमकूवेहिं ति सा शिबिका यस्यां जिनोऽध्यारूढः हृष्टरोमकूपैः उद्धृषितरोमभिरित्यर्थः ॥९२।। ___ तथा चलचवलकुंडलधर त्ति चलाश्च ते चपलकुण्डलधराश्चेति वाक्यम्, तथा स्वच्छन्देन 15 स्वरुच्या विकुर्वितानि यान्याभरणानि मुकुटादीनि तानि धारयन्ति ये ते तथा असुरेन्द्रादय इति योगः ॥९३॥ गरुल त्ति गरुडध्वजाः सुपर्णकुमारा इत्यर्थः ।।९४॥ तथा- सव्वे वि एगदूसेण निग्गया जिणवरा चउवीसं । न य णाम अन्नलिंगे न य गिहिलिंगे कुलिंगे य ॥ [आव० नि० २२७] त्ति । [एगादसेण त्ति एकेन वस्त्रेणेन्द्रसमर्पितेन नोपधिभूतेन युक्ता निष्क्रान्ता इत्यर्थः, 20 न चाऽन्यलिङ्गे स्थविरकल्पिकादिलिङ्गे, तीर्थकरलिङ्ग एवेत्यर्थः, कुलिङ्गे शाक्यादिलिङ्गे । तथा एक्को भगवं वीरो पासो मल्ली य तिहिं तिहिं सएहिं । १. कयधम्मा जे१,२ ॥ २. सर्वेऽपि एकदूष्येण एकवस्त्रेण निर्गता: जिनवराश्चतुर्विंशतिः, अपिशब्दस्य व्यवहितः संबन्धः, सर्वे यावन्तः खल्वतीता जिनवरा अपि एकदूष्येण निर्गताः । सर्वे तीर्थकृतः तीर्थकरलिङ्ग एव निष्क्रान्ताः, न च नाम अन्यलिङ्गे न गृहस्थलिङ्गे कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एवेति गाथार्थः ॥२२७॥" आव० हारि० ॥ ३. एको भगवान् वीरः चरमतीर्थकरः प्रव्रजितः, तथा पार्थो मल्लिश्च त्रिभिस्त्रिभिः शतैः सह, तथा भगवांश्च वासुपूज्य: षड्भिः पुरुषशतैः सह निष्क्रान्तः प्रव्रजितः । तथा उग्राणां भोगानां राजन्यानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy