SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २४६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ते आह- अणुवरयेत्यादि, अनुपरता अविच्छिन्ना ये परम्परानुबद्धाः पारम्पर्यप्रतिबद्धाः, के ? विपाका इति योगः, केषाम् ? अशुभानां शुभानां चैव कर्मणां प्रथमद्वितीयश्रुतस्कन्धयोः क्रमेणैव भाषिताः उक्ता बहुविधा विपाकाः विपाकश्रुते एकादशेऽङ्गे भगवता जिनवरेण संवेगकारणार्थाः संवेगहेतवो भावाः, अन्येऽपि 5 चैवमादिका आख्यायन्त इति पूर्वोक्तक्रियया वचनपरिणामाद्वोत्तरक्रियया योगः, एवं बहविधा विस्तरेणार्थप्ररूपणता आख्यायत इति, शेष कण्ठ्यम्, नवरं संख्यातानि पदशतसहस्राणि पदाग्रेणेति, तत्र किल एका पदकोटी चतुरशीतिश्च लक्षाणि द्वात्रिंशच्च सहस्राणीति ॥११॥ [सू० १४७] [१] से किं तं दिट्ठिवाए ? दिट्ठिवाए णं सव्वभावपरूवणया 10 आघविजति । से समासतो पंचविहे पण्णत्ते, तंजहा- परिकम्मं सुत्ताई पुव्वगयं अणुओगो चूलिया । [२] से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते, तंजहासिद्धसेणियापरिकम्मे मणुस्ससेणियापरिकम्मे पुट्ठसेणियापरिकम्मे ओगाहण सेणियापरिकम्मे उवसंपजणसेणियापरिकम्मे विप्पजहणसेणियापरिकम्मे 15 चुताचुतसेणियापरिकम्मे । से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणिया परिकम्मे चोद्दसविहे पण्णत्ते, तंजहा- माउयापदाणि १, एगट्ठितातिं २, पाढो ३, अट्ठपयाणि ४, (अट्ठपयाणि ३, पाढो ४,) आगासपदाणि ५, केउभूयं ६, रासिबद्धं ७, एगगुणं ८, दुगुणं ९, तिगुणं १०, केउभूतपडिग्गहो ११, संसारपडिग्गहो १२, नंदावत्तं १३, सिद्धावत्तं १४, सेत्तं सिद्धसेणियापरिकम्मे। 20 से किं तं मणुस्ससेणियापरिकम्मे? मणुस्ससेणियापरिकम्मे चोद्दसविहे पण्णत्ते, तंजहा- ताई चेव माउयापयाइं जाव नंदावत्तं मणुस्सावत्तं, सेत्तं मणुस्ससेणियापरिकम्मे । अवसेसाई परिकम्माइं पाढाइयाइं एक्कारसविहाणि पन्नत्ताई। इच्चेताई सत्त परिकम्माइं, छ ससमइयाणि, सत्त आजीवियाणि। छ चउक्कणइयाणि, सत्त तेरासियाणि। एवामेव सपुव्वावरेणं सत्त परिकम्माई १. पारंपर्यप्रतिबद्धाः हेर विना नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy