________________
[सू० १४३] अन्तकृतदशावर्णनम् ।
२३३ पव्वज्जातो, सुतपरिग्गहा, तवोवहाणाई, पडिमातो बहुविहातो, खमा, अजवं, मद्दवं च, सोयं च सच्चसहियं, सत्तरसविहो य संजमो, उत्तमं च बंभं, आकिंचणिया, तवो, चियातो, किरियातो, समितिगुत्तीओ चेव, तह अप्पमायजोगो, सज्झायज्झाणाण य उत्तमाणं दोण्हं पि लक्खणाई, पत्ताण य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्खयम्मि जह केवलस्स लंभो, 5 परियाओ जत्तिओ य जह पालिओ मुणीहिं, पातोवगतो य जो जहिं जत्तियाणि भत्ताणि छेयइत्ता अंतगडो मुणिवरो तमरयोघविप्पमुक्को, मोक्खसुहमणुत्तरं च पत्ता, एते अन्ने य एवमादी अत्था परू[विजंति जाव से गं अंगट्ठयाए अट्ठमे अंगे, एगे सुतक्खंधे, दस अज्झयणा, सत्त वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेजाइं पयसतसहस्साइं पयग्गेणं। 10 संखेजा अक्खरा जाव एवं चरणकरणपरूवणया आघविजति । सेत्तं अंतगडदसातो ।
[टी०] से किं तमित्यादि, अथ कास्ता अन्तकृतदशा: ? तत्रान्तो विनाशः, स च कर्मणस्तत्फलस्य वा संसारस्य कृतो यैस्ते अन्तकृताः, ते च तीर्थकरादयः, तेषां दशा: प्रथमवर्गे दशाध्ययनानीति तत्संख्यया अन्तकृतदशाः, तथा चाह-अंतगडदसासु 15 णमित्यादि कण्ठ्यम्, नवरं नगरादीनि चतुर्दश पदानि षष्ठाङ्गवर्णकाभिहितान्येव, तथा पडिमाओ त्ति द्वादश भिक्षुप्रतिमा मासिक्यादयो बहुविधाः, तथा क्षमा आर्जवं मार्दवं च शौचं च सत्यसहितम्, तत्र शौचं परद्रव्यापहारमालिन्याभावलक्षणम्, सप्तदशविधश्च संयम उत्तमं च ब्रह्म मैथुनविरतिरूपम्, आकिंचणिय त्ति आकिञ्चन्यम्, तपः, त्याग इति आगमोक्तं दानम्, समितयो गुप्तयश्चैव, तथा अप्रमादयोगः, 20 स्वाध्यायध्यानयोश्च उत्तमयोर्द्वयोरपि लक्षणानि स्वरूपाणि, तत्र स्वाध्यायस्य लक्षणं सज्झाएण पसत्थं झाण [उपदेशमाला० गा० ३३८] मित्यादि, ध्यानलक्षणं यथा- अंतोमुहत्तमेत्तं १. क्षमा मार्दवं आर्जवं च खं० ॥ २. “सज्झाएण पसत्थं झाणं जाणइ स सव्वपरमत्थं । सज्झाए वढ्तो
खणे खणे जाइ वेरग्गं ॥३३८॥” इति संपूर्णा गाथा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org