SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ [सू० ११८-१३१] ३००० आदिस्थानकानि । षोडशविभागस्य खरकाण्डाभिधानकाण्डस्य वज्रकाण्डं नाम द्वितीयं काण्डम्, वैडूर्यकाण्डं तृतीयम्, लोहिताक्षकाण्डं चतुर्थम्, तानि च प्रत्येकं साहस्रिकाणीति त्रयाणां यथोक्तमन्तरं भवतीति ॥ ३०००|| तिगिंच्छि-केसरिह्रदौ निषध- नीलवद्वर्षधरोपरिस्थितौ धृति - कीर्त्तिदेवीनिवासाविति ॥४०००|| [सू० ११८] धरणितले मंदरस्स णं पव्वतस्स बहुमज्झदेसभागाओ रुयगणाभीतो चउद्दिसिं पंच पंच जोयणसहस्साइं अबाहाए मंदरे पव्वते पण्णत्ते । २०५ [सू० ११९] सहस्सारे णं कप्पे छ विमाणावाससहस्सा पण्णत्ता । [ टी० ] धरणितले इत्यादि, धरणितले धरण्यां समे भूभाग इत्यर्थः, रुयगनाभीओ त्ति अपएसो रुयगो तिरियं लोगस्स मज्झयारम्मि । एस प्पभवो दिसाणं एसेव भवे अणुदिसाणं ॥ [ आचा० नि० ४२] ति । रुचक एव नाभिः चक्रस्य तुम्बमिवेति रुचकनाभिः, ततश्चतसृष्वपि दिक्षु पञ्च पञ्च सहस्राणि मेरुस्तस्य दशसहस्रविष्कम्भत्वादिति ||५००० ||६०००|| [सू० १२०] इमीसे णं रतणप्पभाए पुढवीए रयणस्स कंडस्स उवरिल्लातो चरिमंतातो पुलगस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं सत्त जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । [सू० १२१] हरिवस्स- रम्मया णं वासा अट्ठ जोयणसहस्साइं सातिरेगाई वित्थरेणं पण्णत्ता । [सू० १२२] दाहिणड्डभरहस्स णं जीवा पाईणपडिणायया दुहतो समुदं पुट्ठा णव जोयणसहस्साइं आयामेणं पण्णत्ता । १. “तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्व्वन्तद्वौ सर्व्वक्षुल्लकप्रतरौ तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतुरस्रो रुचको दिशामनुदिशां च प्रभव उत्पत्तिस्थानमिति । ” इति शीलाचार्यविरचितायामाचाराङ्गटीकायां प्रथमेऽध्ययने प्रथमे उद्देशके ॥ २. पञ्च नास्ति खं० जे१ ॥ Jain Education International For Private & Personal Use Only 5 10 15 20 www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy