SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २०२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ९०० स्थानकम् । अणुत्तरोववातियसंपदा होत्था । इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो अट्ठहिं जोयणसएहिं सूरिए चारं चरति । अरहतो णं अरिट्टनेमिस्स अट्ट सताइं वादीणं सदेवमणुयासुरम्मि लोगम्मि 5 वाते अपराजियाणं उक्कोसिया वादिसंपदा होत्था । [टी०] इमीसे णमित्यादि, प्रथमं काण्डं खरकाण्डस्य षोडशविभागस्य प्रथमविभागरूपं रत्नकाण्डम्, तत्र योजनसहस्रप्रमाणे अध उपरि च योजनशतद्वयं विमुच्यान्येष्वष्टसु योजनशतेषु वनेषु भवा वानास्ते च ते व्यन्तराश्च तेषां सम्बन्धिनः भूमिविकारत्वाद् भौमेयकास्ते च ते विहरन्ति क्रीडन्ति तेष्विति विहाराश्च नगराणि 10 वानव्यन्तरभौमेयकविहारा इति । अट्ठ सय त्ति अष्ट शतानि, केषामित्याह अणुत्तरोववाइयाणं देवाणं ति देवेषूत्पत्स्यमानत्वात् देवा द्रव्यदेवा इत्यर्थः, तेषाम्, गतिः देवगतिलक्षणा कल्याणं येषां ते गतिकल्याणाः, तेषाम्, एवं स्थितिः त्रयस्त्रिंशत्सागरोपमलक्षणा कल्याणं येषां ते तथा, तेषाम्, तथा ततश्च्युतानामागमिष्यद् आगामि भद्रं कल्याणं निर्वाणगमनलक्षणं येषां ते आगमिष्यद्भद्राः, तेषाम्, किमित्याह15 उक्कोसिएत्यादि ॥८००॥ [सू० ११२] आणय-पाणय-आरण-ऽच्चुतेसु कप्पेसु विमाणा णव जोयणसताई उटुंउच्चत्तेणं पण्णत्ता । निसभकूडस्स णं उवरिल्लातो सिहरतलातो णिसभस्स वासहरपव्वतस्स समे धरणितले एस णं नव जोयणसताई अबाहाए अंतरे पण्णत्ते । एवं 20 नीलवंतकूडस्स वि। . विमलवाहणे णं कुलगरे णव धणुसताई उटुंउच्चत्तेणं होत्था । इमीसे [णं] रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो णवहिं जोयणसतेहिं सव्वुपरिमे तारारूवे चारं चरति । निसभस्स णं वासधरपव्वयस्स उवरिल्लातो सिहरतलातो इमीसे रतणप्पभाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy