SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ७००-८०० स्थानके । [सू० ११०-१११] पञ्चाशदधिकानि ||६००॥ [सू० ११०] बंभ-लंतएसु कप्पेसु विमाणा सत्त सत्त जोयणसताई उड्डउच्चत्तेणं पण्णत्ता । Jain Education International २०१ समणस्स णं भगवओ महावीरस्स सत्त जिणसता होत्था । समणस्स णं भगवओ महावीरस्स सत्त वेउव्वियसया होत्था । अरिट्ठनेमी णं अरहा सत्त वाससताइं देसूणाइं केवलपरियागं पाउणित्ता सिद्धे बुद्धे जाव प्पहीणे । महाहिमवंतकूडस्स णं उवरिल्लातो चरिमंतातो महाहिमवं तस्स वासधरपव्वयस्स समे धरणितले एस णं सत्त जोयणसताइं अबाहाते अंतरे पण्णत्ते । एवं रुप्पिकूडस्स वि । [टी०] श्रमणस्य भगवतो महावीरस्य सप्त जिनशतानि केवलिशतानीत्यर्थः । तथा श्रमणस्य भगवतो महावीरस्य सप्त वैक्रियशतानि वैक्रियलब्धिमत्साधुशतानीत्यर्थः । अरिट्ठेत्यादि, देसूणाई ति चतुःपञ्चाशता दिनानामूनानि, तत्प्रमाणत्वात् छद्मस्थकालस्येति । महाहिमवंतेत्यादौ भावार्थोऽयम्महाहिमवान् योजनशतद्वयोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितमिति सूत्रोक्तमन्तरं भवतीति 15 ॥७००॥ [सू० १११] महासुक्क - सहस्सारेसु दोसु कप्पेसु विमाणा अट्ठ जोयणसताई उडुंउच्चत्तेणं पण्णत्ता । इणं रयणप्पभाए पुढवीए पढमे कंडे अट्ठसु जोयणसतेसु वाणमंतरभोमेज्जविहारा पण्णत्ता । समणस्स णं भगवओ महावीरस्स अट्ठ सया अणुत्तरोववातियाणं देवाणं गतिकल्लाणाणं ठितिकल्लाणाणं आगमेसिभद्दाणं उक्कोसिया नाभिश्चेति ॥ १५५॥ णव धणुसया य पढमो अट्ठय सतद्धसत्तमाइं च । छच्चेव अद्धछट्ठा पंचसया पण्णवी सं तु ।। १५६ ।। नव धनुः शतानि प्रथमः अष्टौ च सप्त अर्धसप्तमानि षड् च अर्धषष्ठानि पञ्च शतानि पञ्चविंशतिः, अन्ये पठन्ति पञ्चशतानि विंशत्यधिकानि, यथासंख्यं विमलवाहनादीनामिदं प्रमाणं द्रष्टव्यमिति गाथार्थः || १५६ || " इति आवश्यकसूत्रस्य हारिभद्र्यां वृत्तौ ॥ For Private & Personal Use Only 5 10 20 www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy