________________
५०० स्थानकम् ।
5
[सू० १०८] .. [सू० १०८] » सव्वे वि णं वक्खारपव्वया सीया-सीओयाओ महानईओ मंदरं वा पव्वयं तेणं पंच जोयणसयाई उटुंउच्चत्तेणं, पंच गाउयसयाई उव्वेहेणं पण्णत्ता ।
सव्वे वि णं वासहरकूडा पंच पंच जोयणसताई उहुंउच्चत्तेणं, मूले पंच पंच जोयणसताई विक्खंभेणं पण्णत्ता ।
उसभे णं अरहा कोसलिए पंच धणुसताई उटुंउच्चत्तेणं होत्था । भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसताई उडुंउच्चत्तेणं होत्था ।
सोमणस-गंधमादण-विजुप्पभ-मालवंता णं वक्खारपव्वया णं मंदरपव्वयं तेणं पंच पंच जोयणसयाई उटुंउच्चत्तेणं, पंच पंच गाउयसताइं उव्वेधेणं पण्णत्ता ।
10 सव्वे वि णं वक्खारपव्वयकूडा हरि-हरीसहकूडवजा पंच पंच जोयणसताई उहुंउच्चत्तेणं, मूले पंच पंच जोयणसताई आयामविक्खंभेणं पण्णत्ता । ____ सव्वे वि णं णंदणकूडा बलकूडवजा पंच पंच जोयणसताइं उटुंउच्चत्तेणं, मूले पंच पंच जोयणसताई आयामविक्खंभेणं पण्णत्ता ।
सोहम्मीसाणेसु कप्पेसु विमाणा पंच पंच जोयणसयाई उडुंउच्चत्तेणं पण्णत्ता। 15 . [टी०] सव्वे विणं वक्खारपव्वएत्यादि, वक्षस्कारपर्वता एकमेरुप्रतिबद्धा विंशतिस्ते च वर्षधरासत्तौ चतुःशतोच्चाः, शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोच्चा इति । तथा सव्वे वि णं वक्खारेत्यादि, तत्र वर्षधरकूटानि शतद्वयमशीत्यधिकम्, कथम् ?, लहुहिमव हिमव निसढे एक्कारस अट्ठ नव य कूडाइं ।
20 नीलाइसु तिसु नवगं अढेक्कारस जहासंखं ॥ [ ] एतेषां च पञ्चगुणत्वात्, वक्षस्कारकूटानि त्वशीत्यधिकचतुःशतीसंख्यानि, कथम् ?, विजुपहमालवंते नव नव सेसेसु सत्त सत्तेव ।
सोलस वक्खारेसुं चउरो चउरो य कूडाइं ॥ [ ] १. → 6 एतदन्तर्गतः पाठो जे२ मध्ये एव वर्तते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org