________________
१९८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ३५०-४००-४५० स्थानकानि ।
वेमाणियाणं देवाणं विमाणपागारा तिण्णि तिण्णि जोयणसताई उटुंउच्चत्तेणं पण्णत्ता ।
समणस्स णं भगवतो महावीरस्स तिनि सयाणि चोद्दसपुव्वीणं होत्था।
पंचधणुसतियस्स णं अंतिमसारीरियस्स सिद्धिगतस्स सातिरेगाणि तिण्णि 5 धणुसयाणि जीवप्पदेसोगाहणा पण्णत्ता ।
[सू० १०५] पासस्स णं अरहतो पुरिसादाणीयस्स अद्भुट्ठाइं सयाई चोद्दसपुव्वीणं होत्था ।
अभिनंदणे णं अरहा अछुट्टाइं धणुसयाई उटुंउच्चत्तेणं होत्था ।
[टी०] तथा पंचधणुस्सतियस्स णमित्यादि, पञ्चधनुःशतप्रमाणस्य 10 अंतिमसारीरियस्स त्ति चरमशरीरस्य सिद्धिगतस्य सातिरेकाणि त्रीणि शतानि
धनुषां जीवप्रदेशावगाहना प्रज्ञप्ता, यतोऽसौ शैलेशीकरणसमये शरीररन्ध्रपूरणेन देहत्रिभागं विमुच्य घनप्रदेशो भूत्वा देहत्रिभागद्वयावगाहनः सिद्धिमुपगच्छति, सातिरेकत्वं चैवम्
तिण्णि सया तेत्तीसा धणुत्तिभागो य होइ बोद्धव्वो । 15 एसा खलु सिद्धाणं उक्कोसोगाहणा भणिय ॥ [आव० नि० ९७१] त्ति ॥३००॥३५०।।
[सू० १०६] संभवे णं अरहा चत्तारि धणुसताई उटुंउच्चत्तेणं होत्था ।
सव्वे वि णं णिसभ-नीलवंता वासहरपव्वया चत्तारि चत्तारि जोयणसताई उटुंउच्चत्तेणं, चत्तारि चत्तारि गाउयसताई उव्वेधेणं पण्णत्ता ।
सव्वे वि य णं वक्खारपव्वया णिसभ-नीलवंतवासहरपव्वयं तेणं चत्तारि 20 चत्तारि जोयणसताइं उडुंउच्चत्तेणं, चत्तारि चत्तारि गाउयसताई उव्वेधेणं पण्णत्ता।
आणय-पाणएसु णं दोसु कप्पेसु चत्तारि विमाणसया पण्णत्ता । समणस्स णं भगवतो महावीरस्स चत्तारि सता वादीणं सदेवमणुयासुरम्मि लोगम्मि वाए अपराजिताणं उक्कोसिया वादिसंपया होत्था ।
[सू० १०७] अजिते णं अरहा अद्धपंचमाइं धणुसताई उटुंउच्चत्तेणं होत्था। 25 सगरे णं राया चाउरंतचक्कवट्टी अद्धपंचमाइं धणुसताई उडेउच्चत्तेणं होत्था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org