SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 5 10 आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे नवतिस्थानकम् । सहस्राणि राज्यं शेषाण्येकादश [ शतानि ] कुमारत्व - माण्डलिकत्वा ऽनगारत्वेषु अवसेयानि । इह शान्तिजिनस्यैकोननवतिरार्यिकासहस्राण्युक्तानि, आवश्यके त्वेकषष्टिः सहस्राणि शतानि च षडभिधीयन्त इति मतान्तरमेतदिति ॥ ८९ ॥ [सू० ९०] सीयले णं अरहा णउडं धणूई उड्डउच्चत्तेणं होत्था । अजियस्स णं अरहओ णउइं गणा नउई गणहरा होत्था । एवं संतिस्स वि । 20 १८६ [टी०] अथ नवतिस्थानके किञ्चिद् व्याख्यायते, तत्राऽजितनाथस्य शान्तिनाथस्य चेह नवतिर्गणा गणधराश्चोक्ताः, आवश्यके तु पञ्चनवतिरजितस्य षट्त्रिंशत्तु शान्तेरुक्ताः, तदिदमपि मतान्तरमिति । तथा स्वयम्भूः तृतीयवासुदेवः, तस्य नवतिर्वर्षाणि विजयः पृथिवीसाधनव्यापारः । सव्वेसि णमित्यादि, सर्वेषां विंशतेरपि वर्तुलवैताढ्यानां शब्दापातिप्रभृतीनां योजनसहस्रोच्छ्रितत्वात् सौगन्धिक15 काण्डचरमान्तस्य चाष्टसु सहस्रेषु व्यवस्थितत्वात् नवसु सहस्रेषु नवतेः शतानां भावात् सूत्रोक्तमन्तरमनवद्यमिति ॥ ९० ॥ सयंभुस्स णं वासुदेवस्स णउतिं वासाइं विज होत्था । सव्वेसि णं वट्टवेयपव्वयाणं उवरिल्लातो सिहरतलातो सोगंधियकंडस्स ट्ठिल्ले चरिमंते एस णं नउतिं जोयणसयाई अबाहाए अंतरे पण्णत्ते । [सू० ९१] एक्काणउइं परवेयावच्चकम्मपडिमातो पण्णत्तातो । कालोयणे णं समुद्दे एक्काणउतिं जोयणसयसहस्साइं साहियाइं परिक्खेवेणं पण । कुंथुस्स णं अरहतो एक्काणउतिं आहोहियसता होत्था । १. “अज्जासंगहमाणं उसभाईणं अओ वुच्छं ॥ २५९ ॥ तिण्णेव य लक्खाई १ तिण्णि य तीसा य २ तिणि छत्तीसा ३ । तीसा य छच्च ४ पंच य तीसा ५ चउरो अ वीसा अ ६ || २६० ॥ चत्तारि य तीसाई ७ तिण्णि य असिआई ८ तिहत्तो अ । वीसुत्तरं ९ छलहियं १० तिसहस्सहिअं च लक्खं च ११ ॥ २६९॥ लक्खं १२ अट्ठ सयाणि य १३ बावट्ठि सहस्स १४ चउसयसमग्गा १५ । एगट्ठी छच्च सया १६ सट्ठिसहस्सा सया छच्च १७ ॥ २६२ ॥ सट्ठि १८ पणपण्ण १९ पण्णे २० गचत्त २१ चत्ता २२ तहट्ठतीसं च २३ । छत्तीसं च सहस्सा २४ अज्जाणं संगहो एसो ॥२६३॥” इति आवश्यकनिर्युक्तौ ॥ २. दृश्यतां पृ० १४० टि० ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy