SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ [सू० ८७] सप्ताशीतिस्थानकम् । १८३ दओभासस्स आवासपव्वतस्स उत्तरिल्ले चरिमंते एस णं सत्तासीतिं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । एवं मंदरस्स [णं पव्वतस्स] पच्चस्थिमिल्लातो चरिमंतातो संखस्स आवासपव्वतस्स पुरथिमिल्ले चरिमंते एवं चेव । एवं मंदरस्स [णं पव्वतस्स] उत्तरिल्लातो चरिमंतातो दगसीमस्स आवासपव्वतस्स दाहिणिल्ले चरिमंते एस णं सत्तासीतिं जोयणसहस्साई 5 अबाहाए अंतरे पण्णत्ते। छण्हं कम्मपगडीणं आतिमउवरिल्लवज्जाणं सत्तासीति उत्तरपगडीतो पण्णत्तातो । महाहिमवंतकूडस्स णं उवरिल्लातो चरिमंतातो सोगंधियस्स कंडस्स हेडिल्ले चरिमंते एस णं सत्तासीतिं जोयणसयाई अबाहाते अंतरे पण्णत्ते । एवं 10 रुप्पीकूडस्स वि । [टी०] अथ सप्ताशीतिस्थानके किञ्चिल्लिख्यते, मंदरेत्यादि, मेरोः पौरस्त्यान्तात् जम्बूद्वीपान्तः पञ्चचत्वारिंशत् सहस्राणि द्विचत्वारिंशच्च सहस्राणि लवणजलधिमवगाह्य गोस्तुभो वेलन्धरनागराजावासपर्वतः प्राच्यां दिशि भवति, एवं सूत्रोक्तमन्तरं भवतीति, एवमन्येषां त्रयाणामन्तरमवसेयमिति । . 15 __ तथा षण्णां कर्मप्रकृतीनामादिमोपरिमवर्जानां ज्ञानावरणान्तरायरहितानां दर्शनावरण-वेदनीय-मोहनीया-ऽऽयुष्कनाम-गोत्रसंज्ञितानामित्यर्थः सप्ताशीतिरुत्तरप्रकृतयः प्रज्ञप्ताः, कथम् ?, दर्शनावरणादीनां षण्णां क्रमेण नव द्वे अष्टाविंशतिः चतम्रो द्विचत्वारिंशद् द्वे चेत्येतासां मीलने सूत्रोक्तसंख्या स्यादिति । महाहिमवंतेत्यादि, महाहिमवति द्वितीयवर्षधरपर्वते अष्टौ सिद्धायतनकूट- 20, महाहिमवत्कूटादीनि कूटानि भवन्ति, तानि च पञ्चशतोच्छ्रितानि, तत्र महाहिमवत्कूटस्य पञ्च शतानि द्वे शते महाहिमवद्वर्षधरोच्छ्रयस्य अशीतिश्च शतानि प्रत्येकं सहस्रमानानामष्टानां सौगन्धिककाण्डावसानानां रत्नप्रभाखरकाण्डावान्तरकाण्डानामित्येवं मीलिते सप्ताशीतिरन्तरं भवतीति । एवं रुप्पिकूडस्स वि त्ति रुक्मिणि पञ्चमवर्षधरे .. यद् द्वितीयं रुक्मिकूटाभिधानं कूटं तस्याप्यन्तरं महाहिमवत्कूटस्येव वाच्यम्, 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy