SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ १६७ १ * 10 [सू० ७४] त्रिसप्तति-चतुःसप्ततिस्थानके । • जोयणस्स अद्धभागं च आयामेणं पण्णत्तातो । विजये णं बलदेवे तेवत्तरिं वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्ध जाव प्पहीणे । [टी०] अथ त्रिसप्ततिस्थानके किमपि लिख्यते, हरिवासेत्यादि, अत्र संवादगाथाएगुत्तरा नव सया तेवत्तरिमेव जोयणसहस्सा। जीवा सत्तरस कला अद्धकला चेव हरिवासे ॥ ७३९०१ १९३ बहत्क्षेत्र० ५८] त्ति । तथा विजयो द्वितीयबलदेवः, तस्येह त्रिसप्ततिवर्षलक्षाण्यायुरुक्तम्, आवश्यके तु पञ्चसप्ततिरितीदमपि मतान्तरमेव ॥७३।। [सू० ७४] थेरे णं अग्गिभूती चोवत्तरिं वासाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । निसभातो णं वासहरपव्वतातो तिगिंच्छिद्दहातो णं दहातो सीतोता महानदी चोवत्तरिं जोयणसताइं साहियाई उत्तराहुत्ती पवहित्ता वतिरामतियाए जिब्भियाए चउजोयणायामाए पण्णासजोयणविक्खंभाए वइरतले कुंडे महता घडमुहपवत्तिएणं मुत्तावलिहारसंठाणसंठितेणं पवातेणं महया सद्देणं पवडति। एवं सीता वि दक्खिणाहुत्ती भाणियव्वा । चउत्थवज्जासु छसु पुढवीसु चोवत्तरं निरयावाससयसहस्सा पण्णत्ता । [टी०] अथ चतुःसप्ततिस्थानके लिख्यते किञ्चित्, तत्राग्निभूतिरिति महावीरस्य द्वितीयो गणनायकः, तस्येह चतुःसप्ततिवर्षाण्यायुः, अत्र चायं विभाग:षट्चत्वारिंशद्वर्षाणि गृहस्थपर्यायः, द्वादश छद्मस्थपर्यायः, षोडश केवलिपर्याय इति। णिसहाओ णमित्यादि, अस्य भावार्थः- किल निषधवर्षधरस्य विष्कम्भो योजनानां 20 षोडश सहस्राणि अष्टौ शतानि द्विचत्वारिंशत् कलाद्वयं चेति, तस्य च मध्यभागे तिगिंछिमहाह्रदः सहस्रद्वयविष्कम्भश्चतुःसहस्रायामः, तदेवं पर्वतविष्कम्भार्द्धस्य हृदविष्कम्भार्द्धन न्यूनतायां शीतोदामहानद्याः पर्वतस्योपरि चतुःसप्ततिशतान्येकविंशत्यधिकानि कला चैकेत्येवं प्रवाहो भवति। वइरामइयाए जिन्भियाए त्ति वज्रमय्या १. दृश्यतां पृ० १४२ टि० ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy