SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ [सू० ५२] द्विपञ्चाशत्स्थानकम् । १४३ गोथुभस्स णं आवासपव्वतस्स पुरथिमिल्लातो चरिमंतातो वलयामुहस्स महापायालस्स पच्चत्थिमिल्ले चरिमंते एस णं बावण्णं जोयणसहस्साई अबाहाते अंतरे पण्णत्ते । दओभासस्स णं [आवासपव्वतस्स दाहिणिल्लातो चरिमंतातो] केउगस्स [महापायालस्स उत्तरिल्ले चरिमंते एस णं बावण्णं जोयणसहस्साई अबाहाते 5 अंतरे पण्णत्ते । संखस्स [णं आवासपव्वतस्स पच्चत्थिमिल्लातो चरिमंतातो] जुयकस्स [महापायालस्स पुरथिमिल्ले चरिमंते एस णं बावण्णं जोयणसहस्साइं अबाहाते अंतरे पण्णत्ते ।] दगसीमस्स [णं आवासपव्वतस्स उत्तरिल्लातो चरिमंतातो] ईसरस्स 10 [महापायालस्स दाहिणिल्ले चरिमंते एस णं बावण्णं जोयणसहस्साइं अबाहाते अंतरे पण्णत्ते । नाणावरणिजस्स नामस्स अंतरातियस्स एतेसि णं तिण्हं कम्मपगडीणं बावण्णं उत्तरपगडीतो पण्णत्तातो । सोहम्म-सणंकुमार-माहिंदेसु तिसु कप्पेसु बावण्णं विमाणवाससतसहस्सा 15 पण्णत्ता । [टी०] अथ द्विपञ्चाशत्स्थानकम्, तत्र मोहणिज्जस्स कम्मस्स त्ति इह मोहनीयकर्मणोऽवयवेषु चतुर्पु क्रोधादिकषायेषु मोहनीय[त्व?]मुपचर्यावयवे समुदायोपचारन्यायेन मोहनीयस्येत्युक्तम्, तत्रापि कषायसमुदायापेक्षया द्विपञ्चाशन्नामधेयानि न पुनरेकैकस्य कषायमात्रस्यैवेति, तत्र क्रोध इत्यादीनि दश 20 . नामानि क्रोधकषायस्य, चंडिक्के त्ति चाण्डिक्यम् । तथा मान इत्यादीन्येकादश मानकषायस्य, अत्तुक्कासे त्ति आत्मोत्कर्षः, उक्कासे त्ति उत्कर्षः, अवकासे त्ति अपकर्षः, उन्नए त्ति उन्नतः, पाठान्तरेण उन्नमः, उन्नामे त्ति उन्नामः । तथा मायादीनि सप्तदश मायाकषायस्य, णूमे त्ति न्यवमम्, कक्के त्ति कल्कम्, कुरुए त्ति कुरुकम्, १-२. दृश्यतां पृ० १४२ टि० ४-५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy