SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १४० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अष्टचत्वारिंशदेकोनपञ्चाशत्स्थानके । सप्तचत्वारिंशत्तमवर्षस्यासम्पूर्णत्वादविवक्षा, इह त्वपूर्णस्यापि पूर्ण[त्व?]विवक्षेति सम्भावनया न विरोध इति ॥४७॥ [सू० ४८] एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अडयालीसं पट्टणसहस्सा पण्णत्ता । 5 धम्मस्स णं अरहतो अडयालीसं गणा अडयालीसं गणहरा होत्था । सूरमंडले णं अडयालीसं एकसट्ठिभागे जोयणस्स विक्खंभेणं पण्णत्ते । [टी०] अष्टचत्वारिंशत्स्थानकेऽपि किमपि लिख्यते, पट्टण त्ति, विविधदेशपण्यान्यागत्य यत्र पतन्ति तत् पत्तनं नगरविशेषः । पत्तनं रत्नभूमिरित्याहुरेके। धम्मस्स त्ति पञ्चदशतीर्थकरस्य, इहाऽष्टचत्वारिंशद् गणा गणधराश्चोक्ताः, आवश्यके तु 10 त्रिचत्वारिंशत् पठ्यन्ते तदिदं मतान्तरमिति । सूरमंडले त्ति सूर्यविमानं येषां भागानामेकषष्ट्या योजनं भवति तेषामष्टचत्वारिंशत्, त्रयोदशभिस्तैयूँनं योजनमित्यर्थः ॥४८॥ 15 [सू० ४९] सत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णाए रातिदिएहिं छण्णउएणं भिक्खासतेणं अहासुत्तं आराहिया भवइ । देवकुरु-उत्तरकुरासु णं मणुया एकूणपण्णाए रातिदिएहिं संपत्तजोव्वणा भवति । तेइंदियाणं उक्कोसेणं एकूणपण्णं रातिंदिया ठिती पण्णत्ता । शेषं जिनपर्यायं विजानीहीति गाथार्थः ॥ स चायं जिनपर्यायः- बारस सोलस अट्ठारसेव अट्ठारसेव अटेव। सोलस सोल तहेकवीस चोद्द सोले य सोले य ॥६५४॥ निगदसिद्धा । सर्वायुष्कप्रतिपादनायाह- बाणउई चउहत्तरि सत्तरि तत्तो भवे असीई य । एगं च सयं तत्तो तेसीई पंचणउई य ॥६५५॥ अट्ठत्तरी च वासा तत्तो बावत्तरी च वासाइं । बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ॥६५६।। गाथाद्वयं निगदसिद्धमेव ॥" इति आवश्यकसूत्रनिर्युक्तेः हरिभद्रसूरिविरचितायां वृत्तौ ॥ १. 'नके किमपि हे१ ॥ २. पट्टणं ति जे२ ॥ ३. “चुलसीइ १, पंचनउई २, बिउत्तरं ३, सोलसुत्तर ४, सयं च ५ । सत्तहिअं ६. पणनउई ७. तेणउई ८, अट्ठसीई अ ९ ॥२६६।। इक्कासीई १०, छावत्तरी अ ११, छावट्टि १२, सत्तवण्णा य १३ । पण्णा १४, तेयालीसा १५, छत्तीसा १६ चेव, पणतीसा १७ ॥२६७॥ तित्तीस १८, अट्ठवीसा १९, अट्ठारस २० चेव, तहय सत्तरस २१ । इक्कारस २२, दस २३, नवगं २४, गणाण माणं जिणिंदाणं १७ ॥२६८॥” इति आवश्यकनिर्युक्तौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy