SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ [सू० २९] एकोनत्रिंशत्स्थानकम् । ९७ नारकसूत्रे विंशतिस्ता एव प्रकृतयोऽष्टानां तु स्थाने अष्टावन्या बध्नाति, एतदेवाहएवं चेवेत्यादि, नानात्वं विशेषः ॥२८॥ _ [सू० २९] [१] एगूणतीसतिविहे पावसुतपसंगे पण्णत्ते, तंजहा- भोमे, उप्पाए, सुमिणे, अंतलिक्खे, अंगे, सरे, वंजणे, लक्खणे । भोमे तिविहे पण्णत्ते, तंजहा- सुत्तं, वित्ती, वत्तिए । एवं एक्केवं तिविहं । विकहाणुयोगे, 5 विजाणुजोगे, मंताणुजोगे, जोगाणुजोगे, अण्णतित्थियपवत्ताणुजोगे १। आसाढे णं मासे एगूणतीसं रातिदियाई रातिंदियाइं पण्णत्ते २। भद्दवते णं मासे [एगूणतीसं रातिंदियाइं रातिंदियग्गेणं पण्णत्ते] ३। कत्तिए णं [मासे एगूणतीसं रातिंदियाई रातिंदियग्गेणं पण्णत्ते] ४। पोसे णं मासे [एगूणतीसं रातिंदियाइं रातिंदियग्गेणं पण्णत्ते] ५। 10 फग्गुणे णं [मासे एगूणतीसं रातिंदियाइं रातिंदियग्गेणं पण्णत्ते] ६। वइसाहे णं मासे [एगूणतीसं रातिंदियाइं रातिंदियग्गेणं पण्णत्ते] ७। चंददिणे णं एकूणतीसं मुहुत्ते सातिरेगे मुहत्तग्गेणं पण्णत्ते ८॥ जीवे णं पसत्थज्झवसाणजुत्ते भविए सम्मद्दिट्ठी तित्थकरनामसहिताओ णामस्स णियमा एगूणतीसं उत्तरपगडीओ निबंधित्ता वेमाणिएसु देवेसु देवत्ताए 15 उववज्जति ९॥ [२] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणतीसं पलिओवमाई ठिती पण्णत्ता १। अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणतीसं सागरोवमाइं ठिती पण्णत्ता २॥ असुरकुमाराणं देवाणं अत्थेगतियाणं एगूणतीसं पलिओवमाइं ठिती पण्णत्ता ३॥ 20 १. आवश्यकसूत्रस्य चतुर्थे प्रतिक्रमणाध्ययने ‘एगूणतीसाए पावसुयपसंगेहिं' इति सूत्रस्य हरिभद्रसूरिविरचितायां वृत्तावपि किञ्चिद्भेदेन पापश्रुतप्रसङ्गानां वर्णनं वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy