________________
[सू० २८]
अष्टाविंशतिस्थानकम् । देवाणुपुवीणामं, अगुरुयलहुअनामं, उवघायनामं, पराघायनामं, ऊसासनामं, पसत्थविहायगइणामं, तसनामं, बायरणामं, पजत्तनाम, पत्तेयसरीरनामं, थिराथिराणं दोण्हं अण्णयरं एगनाम णिबंधति, सुभासुभाणं दोण्हमण्णयरं एगनामं निबंधइ, सुभगणामं, सुस्सरणामं, आएज-अणाएजनामाणं दोण्हमण्णयरं एगनामं निबंधइ, जसकित्तिनाम, निम्माणनामं । एवं चेव नेरइए 5 वि, णाणत्तं अपसत्थविहायगइणाम, हुंडसंठाणनामं, अथिरणामं, दुब्भगणाम, असुभनामं, दुस्सरनामं, अणादेजणामं, अजसोकित्तीणामं, निम्माणनामं ५।
[२] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठावीसं पलिओवमाइं ठिती पण्णत्ता १।।
अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठावीसं सागरोवमाई ठिती 10 पण्णत्ता ।
असुरकुमाराणं देवाणं अत्थेगतियाणं अट्ठावीसं पलिओवमाइं ठिती पण्णत्ता ३॥
सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगतियाणं अट्ठावीसं पलिओवमाइं ठिती पण्णत्ता ४॥
उवरिमहेट्टिमगेवेजयाणं देवाणं जहण्णेणं अट्ठावीसं सागरोवमाई ठिती पण्णत्ता ५।
जे देवा मज्झिमउवरिमगेवेजएसु विमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठावीसं सागरोवमाइं ठिती पण्णत्ता ६।
[३] ते णं देवा अट्ठावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १। [तेसि णं देवाणं अट्ठावीसाए वाससहस्सेहिं 20 आहारट्टे समुप्पजति २॥ .
संतेगतिया भवसिद्धिया जीवा जे अट्ठावीसाए भवग्गहणेहिं सिज्झिस्संति] जाव सव्वदुक्खाणं अंतं करेस्संति ३।
[टी०] अष्टाविंशतिस्थानकमपि व्यक्तम्, नवरमिह पञ्च स्थितेः प्राक् सूत्राणि, तत्र आचारः प्रथमाझं तस्य प्रकल्पः अध्ययनविशेषो निशीथमित्यपराभिधान आचारस्य 25
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org