SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे णं दिवसखेत्तं निवद्वेमाणे रयणिखेत्तं अभिणिवढेमाणे चारं चरति ६। [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं सत्तावीसं पलिओवमाइं ठिती पण्णत्ता १॥ अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं सत्तावीसं सागरोवमाइं ठिती 5 पण्णत्ता २॥ असुरकुमाराणं देवाणं अत्थेगतियाणं सत्तावीसं पलिओवमाइं ठिती पण्णत्ता ३। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं सत्तावीसं पलिओवमाई ठिती पण्णत्ता ४॥ 10 मज्झिमउवरिमगेवेजयाणं देवाणं जहण्णेणं सत्तावीसं सागरोवमाइं ठिती पण्णत्ता ५। जे देवा मज्झिममज्झिमगेवेजयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सत्तावीसं सागरोवमाइं ठिती पण्णत्ता ६। [३] ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा 15 ऊससंति वा नीससंति वा १॥ तेसि णं देवाणं सत्तावीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जति २।। संतेगतिया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं सिज्झिस्संति जाव अंतं करेस्संति ३ । [टी०] सप्तविंशतिस्थानकमपि व्यक्तमेव, केवलं षट् सूत्राणि स्थितेरर्वाक्, तत्र 20 अनगाराणां साधूनां गुणाः चरित्रविशेषा अनगारगुणाः, तत्र महाव्रतानि पञ्च, इन्द्रियनिग्रहाश्च पञ्च, क्रोधादिविवेकाश्चत्वारः, सत्यानि त्रीणि १७, तत्र भावसत्यं शुद्धान्तरात्मता, करणसत्यं यत् प्रतिलेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते, योगसत्यं योगानां मनःप्रभृतीनामवितथत्वम् १७। क्षमा अनभिव्यक्तक्रोधमानस्वरूपस्य द्वेषसज्ञितस्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयोरुदयनिरोधः, क्रोध25 मानविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयोर्निरोधः प्रागभिहित इति न पुनरुक्तताऽपीति १८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy