SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे बध्नातीत्यपर्याप्तग्रहणम्, अपर्याप्तक एव ह्येता अप्रशस्तपरिवर्त्तमानतदद्वयेतररूपा बध्नाति, सोऽप्येताः सक्लिष्टपरिणामो बध्नातीति सक्लिष्टपरिणाम इत्युक्तम्, अयमपि द्वीन्द्रियाद्यपर्याप्तकप्रायोग्यं बध्नाति, तत्र विगलिंदियजाइनामं ति कदाचित् द्वीन्द्रियजात्या सह पञ्चविंशतिः कदाचिद् त्रीन्द्रियजात्या एवमितरथाऽपीति । गंगेत्यादि, 5 पञ्चविंशतिर्गव्यूतानि पृथुत्वेन यः प्रपातस्तेनेति शेषः, दुहयो त्ति द्वयोर्दिशोः पूर्वतो गङ्गा अपरतः सिन्धुरित्यर्थः, पद्महदाद्विनिर्गते पञ्च पञ्च योजनशतानि पर्वतोपरि गत्वा दक्षिणाभिमुखे प्रवृत्ते, घडमुहपवत्तिएणं ति घटमुखादिव पञ्चविंशतिक्रोशपृथुर्लजिह्वाकात् मकरमुखप्रणालात् प्रवृत्तेन मुक्तावलीनां मुक्तासरीणां यो हारस्तत्संस्थितेन प्रपातेन प्रपतज्जलसंतानेन योजनशतोच्छ्रितस्य हिमवतोऽधोवर्तिनोः स्वकीययोः प्रपातकुण्डयोः 10 प्रपततः, एवं रक्ता-रक्तवत्यौ, नवरं शिखरिवर्षधरोपरिप्रतिष्ठितपुण्डरीकह्रदात् प्रपतत इति । तथा लोकबिन्दुसारं चतुर्दशपूर्वमिति ॥२५॥ [सू० २६] [१] छव्वीसं दस-कप्प-ववहाराणं उद्देसणकाला पण्णत्ता, तंजहा- दस दसाणं, छ कप्पस्स, दस ववहारस्स १। अभवसिद्धियाणं जीवाणं मोहणिज्जस्स कम्मस्स छव्वीसं कम्मंसा संतकम्मा 15 पण्णत्ता, तंजहा- मिच्छत्तमोहणिजं, सोलस कसाया, इत्थीवेदे, पुरिसवेदे, नपुंसकवेदे, हासं, अरति, रति, भयं, सोगो, दुगुंछा २। [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं छव्वीसं पलिओवमाई ठिती पण्णत्ता १। अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं छव्वीसं सागरोवमाइं ठिती 20 पण्णत्ता २॥ असुरकुमाराणं देवाणं अत्थेगतियाणं छव्वीसं पलिओवमाइं ठिती पण्णत्ता सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं छव्वीसं पलिओवमाइं ठिती पण्णत्ता ४॥ १. जिह्विकात् जे२ हे१,२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy