SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ७२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ___ तथा यल्लोके यथास्ति यथा वा नास्ति अथवा स्याद्वादाभिप्रायतस्तदेवास्ति नास्ति चेत्येवं प्रवदतीत्यस्तिनास्तिप्रवादम्, तच्च चतुर्थं पूर्वम्, तस्य । तथा धूमप्रभा पञ्चमी, अष्टादशोत्तरं अष्टादशयोजनसहस्राधिकमित्यर्थः, बाहल्येन पिण्डेन । पोसासाढेत्यादेरेवं योजना आषाढे मासे सई ति सकृदेकदा कर्कसङ्क्रान्तावित्यर्थः 5 उत्कर्षेण उत्कर्षतोऽष्टादशमुहूर्तो दिवसो भवति, षट्त्रिंशद् घटिका इत्यर्थः, तथा पौषे मासे सकृदिति मकरसङ्क्रान्तौ रात्रिरेवंविधेति । काल-सुकालादीनि विंशतिर्विमाननामानि ॥१८॥ [सू० १९] [१] एकूणवीसं णायज्झयणा पण्णत्ता, तंजहा उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलये ५ । 10- तुंबे य ६ रोहिणी ७ मल्ली ८, मागंदी ९ चंदिमा ति य १० ॥१७॥ दावद्दवे ११ उदगणाते १२ मंडुक्के १३ तेतली १४ इ य । नंदिफले १५ अवरकंका १६ आइण्णे १७ सुसमा ति य १८ ॥ १८॥ अवरे य पुंडरीए णाए एगूणवीसइमे १९॥ १॥ जंबुद्दीवे णं दीवे सूरिया उक्कोसेणं एगूणवीसं जोयणसताई उडमहो 15 तवंति २॥ __ सुक्के णं महग्गहे अवरेणं उदिए समाणे एगूणवीसं णक्खत्ताइं समं चारं चरित्ता अवरेणं अत्थमणं उवागच्छति । जंबुद्दीवस्स णं दीवस्स कलाओ एगूणवीसं छेयणाओ पण्णत्ताओ ४। एगूणवीसं तित्थयरा अगारमज्झावसित्ता मुंडे भवित्ता णं अगाराओ 20 अणगारियं पव्वइया ५। [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणवीसं पलिओवमाई ठिती पण्णत्ता १। छट्ठीए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणवीसं सागरोवमाइं ठिती पण्णत्ता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy