SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे सीहवियं भावियं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सत्तरस सागरोवमाइं ठिती पण्णत्ता ८॥ [३] ते णं देवा सत्तरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ११ तेसि णं देवाणं सत्तरसहिं वाससहस्सेहिं आहारट्ठे 5 समुप्पज्जति २। संतेगतिया भवसिद्धिया जीवा जे सत्तरसहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति ३। [टी०] अथ सप्तदशस्थानकम्, तच्च व्यक्तम्, नवरमिह स्थितिसूत्रेभ्योऽन्यानि दश। तथा अजीवकायासंयमो विकटसुवर्णबहुमूल्यवस्त्र-पात्र-पुस्तकादिग्रहणम्, 10 प्रेक्षायामसंयमो यः स तथा, स च स्थानोपकरणादीनामप्रत्युपेक्षणमविधिप्रत्युपेक्षणं वा, उपेक्षाऽसंयमोऽसंयमयोगेषु व्यापारणं संयमयोगेष्वव्यापारणं वा, तथा अपहत्यासंयमः अविधिनोच्चारादीनां परिष्ठापनतो यः, तथा अप्रमार्जनाऽसंयमः पात्रादेरप्रमार्जनयाऽविधिप्रमार्जनया वेति, मनोवाक्कायानामसंयमास्तेषाम कुशलानामुदीरणानीति। असंयमविपरीतः संयमः । वेलन्धरानुवेलन्धरावासपर्वतस्वरूपं 15 क्षेत्रसमासगाथाभिरवगन्तव्यम्, एताश्चैता: दस जोयणसाहस्सा लवणसिहा चक्कवालओ रुंदा । सोलस सहस्स उच्चा सहस्समेगं तु ओगाढा ॥ देसूणमद्धजोयण लवणसिहोवरि दगं तु कालदुगे । अतिरेगं अतिरेगं परिवड्डइ हायए वावि ॥ अब्भंतरियं वेलं धरंति लवणोदहिस्स नागाणं । बायालीस सहस्सा दुसत्तरि सहस्स बाहिरियं ।। सहिँ नागसहस्सा धरेंति अग्गोदगं समुद्दस्स । वेलंधर आवासा लवणे य चउद्दिसिं चउरो ॥ पुव्वादिअणुक्कमसो गोथुभ १ दगभास २ संख ३ दगसीमा ४ । गोथुभ १ सिवए २ संखे ३ मणोसिले ४ नागरायाणो । १. यः स तथा खंसं० ।। २. सहस्सा जे२ खंसं० विना ।। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy