SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे आदेयस्येत्यर्थः । तथा आत्मप्रवादपूर्वस्य सप्तमस्य । तथा चमर-बल्योर्दक्षिणोत्तरयोरसुरकुमारराजयोः । ओवारियालेणे त्ति चमरचञ्चा-बलिचञ्चाभिधानराजधान्योर्मध्यभागे तद्भवनयोर्मध्योन्नताऽवतरत्पार्श्वपीठरूपे अवतारिकलयने षोडश योजनसहस्राण्यायामविष्कम्भाभ्यां वृत्तत्वात्तयोरिति । तथा लवणसमुद्रे मध्यमेषु 5 दशसु सहस्रेषु नगरप्राकार इव जलमूर्ध्वं गतम्, तस्य चोत्सेधवृद्धिः षोडश योजनसहस्राणि, अत उच्यते- लवणः समुद्रः षोडश योजनसहस्राण्युत्सेधपरिवृद्ध्या प्रज्ञप्त इति । आवर्तादीन्येकादश विमाननामानि ॥१६॥ [सू० १७] [१] सत्तरसविहे असंजमे पण्णत्ते, तंजहा- पुढविकाइयअसंजमे, आउकाइयअसंजमे, तेउकाइयअसंजमे, वाउकाइयअसंजमे, 10 वणस्सइकाइयअसंजमे, बेइंदियअसंजमे, तेइंदियअसंजमे, चउरिंदियअसंजमे, पंचिंदियअसंजमे, अजीवकायअसंजमे, पेहाअसंजमे, उपेहाअसंजमे, अवहट्टअसंजमे, अपमजणाअसंजमे, मणअसंजमे, वतिअसंजमे, कायअसंजमे १। सत्तरसविहे संजमे पण्णत्ते, तंजहा– पुढवीकायसंजमे एवं जाव कायसंजमे २॥ माणुसुत्तरे णं पव्वते सत्तरस एक्कवीसे जोयणसते उटुंउच्चत्तेणं पण्णत्ते ३। 15 सव्वेसि पि णं वेलंधर-अणुवेलंधरणागराईणं आवासपव्वया सत्तरस एक्कवीसाइं जोयणसयाई उहूंउच्चत्तेणं पण्णत्ता ४। लवणे णं समुद्दे सत्तरस जोयणसहस्साई सव्वग्गेणं पण्णत्ते ५। इमीसे णं रतणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो सातिरेगाई सत्तरस जोयणसहस्साइं उर्दू उप्पतित्ता ततो पच्छा चारणाणं तिरियं गती 20 पवत्तती ६। चमरस्स णं असुरिंदस्स असुररण्णो तिगिछिकूडे उप्पातपव्वते सत्तरस एक्कवीसाइं जोयणसयाई उडुंउच्चत्तेणं पण्णत्ते ७। १. आव जे२ हे१,२ ।। २. आवश्यकसूत्रे चतुर्थे प्रतिक्रमणाध्ययने 'सत्तरसविहे असंजमे' इति सूत्रस्य हारिभत्र्यां वृत्तौ सप्तदशविधस्य असंयमस्य विस्तरेण वर्णनमस्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy