SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ६३ 10 [सू० १६] षोडशस्थानकम् । असुरकुमाराणं देवाणं अत्थेगतियाणं सोलस पलिओवमाइं ठिती पण्णत्ता ३। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं सोलस पलिओवमाइं ठिती पण्णत्ता ४। महासुक्के कप्पे अत्थेगतियाणं देवाणं सोलस सागरोवमाइं ठिती पण्णत्ता ५। जे देवा आवत्तं वियावत्तं नंदियावत्तं महाणंदियावत्तं अंकुसं अंकुसपलंबं 5 भदं सुभदं महाभदं सव्वओभई भद्दुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सोलस सागरोवमाई ठिती पण्णत्ता ६। [३] ते णं देवा सोलसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ११ तेसि णं देवाणं सोलसहिं वाससहस्सेहिं आहारट्टे समुप्पजति २॥ ___ संतेगतिया भवसिद्धिया जीवा जे सोलसहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करेस्संति ३।। [टी०] अथ षोडशस्थानकमुच्यते सुगमं चेदम्, नवरं गाथाषोडशकादीनि स्थितिसूत्रेभ्य आरात् सप्त सूत्राणि, तत्र सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाध्ययनानि तेषां च गाथाभिधानं षोडशमिति गाथाभिधानमध्ययनं षोडशं येषां तानि 15 गाथाषोडशकानि, तत्र समये ति नास्तिकादिसमयप्रतिपादनपरमध्ययनं समय एवोच्यते, वैतालीयच्छन्दोजातिबद्धं वैतालीयमेव, शेषाणां यथाभिधेयं नामानि, समोसरणे त्ति समवसरणं त्रयाणां त्रिषष्ट्यधिकानां प्रवादिशतानां मतपिण्डनरूपम्, अहातहिए त्ति यथा वस्तु तथा प्रतिपाद्यते यत्र तद्यथातथिकम्, ग्रन्थाभिधायकं ग्रन्थः, जमइए त्ति यमकीयं यमकनिबद्धसूत्रम्, गाहेति प्राक्तनपञ्चदशाध्ययनार्थस्य 20 गानाद्गाथा, गाधा वा तत्प्रतिष्ठाभूतत्वादिति । __ मेरुनामसूत्रे गाथा श्लोकश्च, मज्झे लोगस्स नाभी य त्ति लोकमध्ये लोकनाभिश्चेत्यर्थः । उत्तरे य त्ति भरतादीनामुत्तरदिग्वर्त्तित्वाद्, यदाह- सव्वेसिं उत्तरो मेरु [ ] त्ति, दिसाई यत्ति दिशामादिर्दिगादिरित्यर्थः, वडेंसे इ यत्ति अवतंसः शेखरः स इवावतंस इति चेति । पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy