SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ५३ [सू० १४] चतुर्दशस्थानकम् । वा खमए वा, उवसंतमोहे, खीणमोहे, सजोगी केवली, अजोगी केवली५। भरहेरवयाओ णं जीवाओ चोद्दस चोद्दस जोयणसहस्साइं चत्तारि य एक्कुत्तरे जोयणसते छच्च एकूणवीसइभागे जोयणस्स आयामेणं पण्णत्ते ६। एगमेगस्स णं रण्णो चाउरंतचक्कवहिस्स चोद्दस रयणा पण्णत्ता, तंजहाइत्थीरयणे, सेणावतिरयणे, गाहावतिरयणे, पुरोहितरयणे, वड्डइरयणे, 5 आसरयणे, हत्थिरयणे, असिरयणे, दंडरयणे, चक्करयणे, छत्तरयणे, चम्मरयणे, मणिरयणे, कागणिरयणे । __ जंबुद्दीवे णं दीवे चोद्दस महानदीओ पुव्वावरेणं लवणं समुदं समप्पेंति, तंजहा- गंगा, सिंधू, रोहिया, रोहियंसा, हरी, हरिकंता, सीता, सीतोदा, णरकंता, णारिकंता, सुवण्णकूला, रुप्पकूला, रत्ता, रत्तवती । 10 [२] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं चोद्दस पलिओवमाइं ठिती पण्णत्ता १। पंचमाए णं पुढवीए अत्थेगतियाणं नेरइयाणं चोद्दस सागरोवमाइं ठिती पण्णत्ता २॥ असुरकुमाराणं देवाणं अत्थेगतियाणं चोद्दस पलिओवमाइं ठिती पण्णत्ता३। 15 सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं चोद्दस पलिओवमाइं ठिती पण्णत्ता ४॥ लंतए कप्पे देवाणं उक्कोसेणं चोद्दस सागरोवमाई ठिती पण्णत्ता ५। महासुक्के कप्पे देवाणं जहण्णेणं चोद्दस सागरोवमाइं ठिती पण्णत्ता ६। जे देवा सिरिकंतं सिरिमहिअं सिरिसोमणसं लंतयं काविट्ठ महिंद महिंदोकंतं 20 महिंदुत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं चोद्दस सागरोवमाई ठिती पण्णत्ता ७। [३] ते णं देवा चोद्दसहिं अद्धमासेहिं आणमंति वा पाणंमति वा ऊससंति वा नीससंति वा १॥ तेसि णं देवाणं चोद्दसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जति २॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy