SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ [सू० १२] द्वादशस्थानकम् । उवहि सुय भत्तपाणे अंजलीपग्गहे ति य । दायणे य निकाए य, अब्भुट्ठाणे तिं यावरे ॥५॥ कितिकम्मस्स य करणे, वेयावच्चकरणे ति य । समोसरण सन्निसेजा य, कहाते य पबंधणे ॥६॥ २॥ दुवालसावत्ते कितिकम्मे पण्णत्ते, तंजहादुओणयं जहाजायं, कितिकम्मं बारसावयं । चउसिरं तिगुत्तं, दुपवेसं एगनिक्खमणं ॥७॥ ३॥ विजया णं रायधाणी दुवालस जोयणसहस्साई आयामविक्खंभेणं पण्णत्ता ४॥ रामे णं बलदेवे दुवालस वाससताई सव्वाउयं पालइत्ता देवत्ति गए ५। 10 मंदरस्स णं पव्वतस्स चूलिया मूले दुवालस जोयणाई विक्खंभेणं पण्णत्ता ६। जंबुद्दीवस्स णं दीवस्स वेतिया मूले दुवालस जोयणाई विक्खंभेणं पण्णत्ता ७। सव्वजहण्णिया राती दुवालसमुहुत्तिया पण्णत्ता ८॥ एवं दिवसो वि 15 णायव्वो ९। सव्वट्ठसिद्धस्स णं महाविमाणस्स उवरिल्लातो थूभियग्गातो दुवालस जोयणाई उद्धं उप्पतित्ता ईसिंपन्भारा नाम पुढवी पण्णत्ता १०।। ईसिंपन्भाराए णं पुढवीए दुवालस नामधेजा पण्णत्ता, तंजहा- ईसि त्ति वा, ईसिपब्भार त्ति वा, तणू ति वा, तणुयतरि त्ति वा, सिद्धी ति 20 तओ अजसुहत्थिणा भणियं- जहा राया तहा पया, ण एस रायपिंडो । तेल्लिया तेल्लं, घयगोलिया घयं, दोसिया वत्थाई, पूइया भक्खभोजे देंति, एवं साहूणं सुभविहारे । अजमहागिरी माति त्ति काउं अजसुहत्थिस्स कसातितो। एस सिस्साणुरागेण ण पडिसेहेति । ततो अजमहागिरी अजसुहत्थिं भणाति- अज्जपभिति तुम मम असंभोतिओ।" इति निशीथचूर्णी गा० २१५०-२१५४ ॥ १. दातणे जे१ खं० । दातणा जे२ ॥ २. ति जे२ ।। ३. सण्णिसे जे१ खं० ॥ ४. तिहि गुत्तं अटी०। गाथेयमावश्यकनिर्युक्तावपि [गा० १२१६] वर्तते । तत्र तिगुत्तं च इति पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy