SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ दशस्थानकम् । ३३ [सू० १०] [सू० १०] [१] दसविहे समणधम्मे पण्णत्ते, तंजहा– खंती १, मुत्ती २, अजवे ३, मद्दवे ४, लाघवे ५, सच्चे ६, संजमे ७, तवे ८, चियाते ९, बंभचेरवासे १० । १। दस चित्तसमाहिट्ठाणा पण्णत्ता, तंजहा- धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पज्जेजा सव्वं धम्मं जाणित्तए १, सुमिणदंसणे वा से असमुप्पण्णपुव्वे 5 समुप्पज्जेज्जा अहातच्चं सुमिणं पासित्तए २, सण्णिनाणे वा से असमुप्पण्णपुव्वे समुप्पजेजा पुव्वभवे सुमरित्तए ३, देवदंसणे वा से असमुप्पण्णपुव्वे समुप्पजेजा दिव्वं देविढेि दिव्वं देवजुतिं दिव्वं देवाणुभावं पासित्तए ४, ओहिनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जेजा ओहिणा लोगं जाणित्तए ५, ओहिदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेजा ओहिणा लोगं पासित्तए 10 ६, मणपजवनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा मणोगए भावे जाणित्तए ७, केवलनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा केवलं लोगं जाणित्तए ८, केवलदसणे वा से असमुप्पण्णपुव्वे समुप्पजेजा केवलं लोयं पासित्तए ९, केवलिमरणं वा मरेजा सव्वदुक्खप्पहाणाए १० । २ । मंदरे णं पव्वते मूले दस जोयणसहस्साई विक्खंभेणं पण्णत्ते ३॥ 15 अरहा णं अरिट्ठनेमी दस धणूई उटुंउच्चत्तेणं होत्था ४। कण्हे णं वासुदेवे दस धणूई उटुंउच्चत्तेणं होत्था ५। रामे णं बलदेवे दस धणूई उटुंउच्चत्तेणं होत्था ६॥ [२] दस नक्खत्ता नाणविद्धिकरा पण्णत्ता, तंजहामिगसिर अद्दा पूसो, तिण्णि य पुव्वाइं मूलमस्सेसा । हत्थो चित्ता य तहा, दस विद्धिकराई नाणस्स ॥३॥ १॥ अकम्मभूमियाणं मणुयाणं दसविहा रुक्खा उवभोगत्ताते उवत्थिया, तंजहा १. दशाश्रुतस्कन्धे चतुर्थेऽध्ययने [चतुर्थ्यां दशायां] तस्य निर्युक्तौ चूर्णौ च विस्तरेण दशानां चित्तसमाधिस्थानानां वर्णनमस्ति । विस्तरेण जिज्ञासुभिः तत्रैव द्रष्टव्यम् ॥ २. भूमयाणं जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy