SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ [सू० २] द्विस्थानकम् । वाशब्दाः विकल्पार्थाः, तथा तेषामेव वर्षसहस्रस्य 'अन्ते' इति शेषः, आहारार्थः आहारप्रयोजनमाहारपुद्गलानां ग्रहणमाभोगतो भवति, अनाभोगतस्तु प्रतिसमयमेव विग्रहादन्यत्र भवतीति । गाथेह जस्स जइ सागरोवम ठिई तस्स तत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो ॥ [बृहत्सं० गा० २१४] त्ति ।। सन्ति विद्यन्ते एगइया एके केचन भवसिद्धिय त्ति भवा भाविनी सिद्धिः मुक्तिर्येषां ते भवसिद्धिकाः भव्याः । भवग्गहणेणं ति भवस्य मनुष्यजन्मनो ग्रहणम् उपादानं भवग्रहणं तेन सेत्स्यन्ति अष्टविधमहर्द्धिप्राप्त्या, भोत्स्यन्ते केवलज्ञानेन तत्त्वम्, मोक्ष्यन्ते कर्मांशैः, परिनिर्वास्यन्ति कर्मकृतविकारविरहाच्छीतीभविष्यन्ति, किमुक्तं भवति ? सर्वदुःखानामन्तं करिष्यन्तीति ॥१॥ [सू० २] [१] दो दंडा पण्णत्ता, तंजहा- अट्ठादंडे चेव अणट्ठादंडे चेव । दुवे रासी पण्णत्ता, तंजहा- जीवरासी चेव अजीवरासी चेव । दुविहे बंधणे पण्णत्ते, तंजहा- रागबंधणे चेव दोसबंधणे चेव ३॥ [२] पुव्वाफग्गुणीणक्खत्ते दुतारे पण्णत्ते १। उत्तराफग्गुणीणक्खत्ते दुतारे पण्णत्ते २। पुव्वाभद्दवताणक्खत्ते दुतारे पण्णत्ते ३। उत्तराभद्दवताणक्खत्ते दुतारे 15 पण्णत्ते ४॥ [३] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं रतियाणं दो पलितोवमाइं ठिती पण्णत्ता १॥ दोच्चाए पुढवीए णं अत्थेगतियाणं णेरतियाणं दो सागरोवमातिं ठिती पण्णत्ता २॥ 20 असुरकुमाराणं देवाणं अत्थेगतियाणं दो पलितोवमातिं ठिती पण्णत्ता ३। १. सागरोवमा ठिई जे२ खंमू० हे१ । सागराई ठिई खंसं० । सागरोवमाई ठिई हेर । "जस्स जइ सागराई ठिई तस्स तत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो॥" बृहत्सं० गा० २१४ । “देवानां मध्ये यस्य देवस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावद्भिः पक्षरुच्छासः, तावद्भिर्वर्षसहस्रैराहारः।" इति बृहत्संग्रहणीटीकायाम् ॥ २. स्सेण आहारो जे१ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy