________________
वृत्तिसहितस्य समवायाङ्गसूत्रस्य विषयानुक्रमः
सूत्राङ्काः
विषयः
पृष्ठाकाः
१-१६०
वृत्तिसहितं समवायाङ्गसूत्रम्
१-३१० भगवदाख्याता आत्मादय एकपदार्थाः
१-१३ दण्ड-राशि-बन्धन-नक्षत्र-स्थिति-श्वासोच्छ्वासा-ऽऽहार-सिद्धयः
१३-१५ दण्ड-गुप्ति-शल्य-गौरव-विराधना-नक्षत्र-स्थिति-श्वासा-ऽऽहार-सिद्धयः १५-१७ कषाय-ध्यान-विकथा-संज्ञा-बन्ध-योजन-नक्षत्र-स्थिति-श्वासा-ऽऽहार-सिद्धयः १७-१९ क्रिया-महाव्रत-कामगुणा-ऽऽस्रवसंवरद्वार-निर्जरास्थान-समित्यस्तिकायनक्षत्र-स्थिति-श्वासा-ऽऽहार-सिद्धयः
१९-२२ लेश्या-जीवनिकाय-तपः-समुद्घाता-ऽर्थावग्रह-नक्षत्र-स्थितिश्वासा-5ऽहार-सिद्धयः
२२-२४ भयस्थान-समुद्घात-भगवन्महावीरोच्चत्व-वर्षधर-वर्ष-नक्षत्र-स्थिति-श्वासाऽऽहार-सिद्धयः
२४-२६ मदस्थान-प्रवचनमातृ-चैत्यवृक्ष-जम्बू-कूटशाल्मली-जगती-केवलिसमुद्घात-प्रभुपार्श्वगणधर-नक्षत्र-स्थिति-श्वासा-ऽऽहार-सिद्धयः
२६-२९ ब्रह्मगुप्ति-अगुप्ति-ब्रह्मचर्याध्ययन-प्रभुपार्बोच्चत्व-नक्षत्र-तारा-मत्स्य-विजयद्वारसभा-कर्मप्रकृति-स्थिति-श्वासा-ऽऽहार-सिद्धयः
२९-३२ श्रमणधर्म-समाधिस्थान-मन्दरविष्कम्भ-अरिष्टनेम्यहंदाधुच्चत्व-ज्ञानवृद्धिकरनक्षत्रकल्पवृक्ष-स्थिति-श्वासा-ऽऽहार-सिद्धयः
३३-३७ उपासकप्रतिमा-ज्योतिश्चक्रान्त-ज्योतिश्चार-गणधर-नक्षत्र-विमान-मन्दरोच्चत्वस्थिति-श्वासा-ऽऽहार-सिद्धयः
३७-४२ भिक्षुप्रतिमा-सम्भोग-कृतिकर्म-विजयाराजधानी-बलदेवायु:-दिनरात्रिमानईषत्प्राग्भारा-स्थिति-श्वासा-ऽऽहार-सिद्धयः
४२-४९ क्रियास्थान-विमानप्रस्तट-आयामविष्कम्भ-जातिकुलकोटी-पूर्ववस्तु-प्रयोगसूर्यमण्डल-स्थिति-श्वासा-ऽऽहार-सिद्धयः ।।
४९-५२ भूतग्राम-पूर्व-पूर्ववस्तु-श्रमणसंख्या-जीवस्थान-जीवा-रत्न-महानदी-स्थितिश्वासा-ऽऽहार-सिद्धयः
५२-५६ परमाधार्मिक-नमिनाथोच्चत्व-ध्रुवराहु-नक्षत्र-दिनरात्रिमान-पूर्ववस्तु-प्रयोग-स्थितिश्वासा-ऽऽहार-सिद्धयः
५६-६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org