SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ५२ 'तंदुलवेयालियइणयं उद्धियनयणं खगमुहविकट्टियं विप्पइन्नबाहुलयं । अंतविकट्टियमाल सीसघडीपागडियघोरं ।। १४५ ।। भिणिभिणिभितस विसप्पियं "सुलुसुतमंसोडं । मिसिमिसिभिसंत किमियं 'थिविथिविथिवयंतबीभच्छं ||१४६ ॥ पागडियपासुलीयं विगरालं सुक्कसंधिसंघायं । पडियं निव्वेवणयं सरीरमेयारिसं 'जाण ॥ १४७॥ । वच्चाओ असुतरे नवह सोएहिं परिगलंतेहि । आमगमल्लगरुवे निव्वेयं वच्चह सरीरे ॥ १४८॥ दो हत्था दो पाया सीसं उच्वंपियं कबंधम्मि | 'कलमलकोट्टागारं परिवहसि दुयादुयं वच्चं ॥ १४९ ॥ तं च किर रूववंतं वच्चंतं परगंघेहिं सुगंधय मन्नतो रायमग्गमोइन्नं । अप्पणो गंधं ॥ १५० ॥ पाडल - चंपय-मल्लिय- ''अगुरुय चंदण तुरुक्कवामीसं । गंध समोयरंत मन्नतो अप्पणी गंधं ॥ १५१ ॥ "सुहवाससुरहिगंधं च ते मुहं अगुरुगंधियं अंगं । केसा पहाणसुगंधा, कयरो ते अप्पणो गंधो ? ।। १५२ ।। अच्छिमलो कन्नमलो खेलो सिंघाणओ य पूओ य । असुई मुत्त-पुरीसो, एसो ते अप्पणो गंधो ॥ १५३ ॥ Jain Education International १. कड्ढियं सा० पु० ॥ २. कड्डिय° सा० पु० । ३. घडिया सं० ॥ ४. °भणंत° वृ० ।। ५. सुलसुलंत सा० । सुललित" पु० ॥ ६. ० थिवियं ० पु० वृ० ॥ ७ निच्चेयणयं वृ० ॥ ८. जाणे वृपा० ॥ ९. कलिम सा० ॥ १०. गुरू चं० सं० ॥ ११. मुहवाससुरहिगंधं वातसुहं सा० । लिपिविकारजोऽयमशुद्धः पाठभेदः । १२. अत्र वृत्तिकता वातसुहं इति लिपिविकारजः पाठो व्याख्यातोऽस्ति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001142
Book TitleAgam 28 Prakirnak 05 Tandul Vaicharik Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages114
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_tandulvaicharik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy