SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३२ संदुलवेयालि यपइण्णयं ___ कहमाउसो ! अद्धत्तेवीसं तंदुलवाहे भुंजइ ? गोयमा ! दुब्बलाए खंडियाणं बलियाए छडियाणं खइरमुसलपच्चाहयाणं ववगयतुस-कणियाणं अखंडाणं अफुडियाणं फलगसरियाणं 'इक्विक्कबीयाणं अद्धत्तेरसपलियाणं' पत्थएणं। से वि य णं पत्थए मागहए । कल्लं पत्थो १ सायं पत्थो २ । चउसट्टितंदुलसाहस्सीओ मागहओ पत्यो। बिसाहस्सिएणं कवलेणं बत्तीसं कवला पुरिसस्स आहारो, अट्ठावीसं इत्थियाए, चउवीसं पंडगस्स। एवामेव आउसो ! एयाए गणणाए दो असईओ पसई, दो पसईओ य सेइया होइ, चत्तारि सेइयाओ कुलओ, चत्तारि कुलया पत्थो, चत्तारि पत्था आढगं, सट्ठी आढगाणं जहन्नए कुंभे, असीई आढयाणं मज्झिमे कुंभे, आढगसयं उकोसए कुंभे, अट्टेव य आढगसयाणि वाहे । एएणं वाहप्पमाणेणं अद्धत्तेबीसं संदुलवाहे भुंजइ ।।७८॥ ते य गणियनिट्टिा चत्तारि य कोडिसया सट्टि चेव य हवंति कोडीओ। असिइं च तंदुलसयसहसा हवंति ति मक्खायं ॥७९॥ ॥४६०८०००००० ।। तं एवं अद्धत्तेवीसं तंदुलवाहे भुंजतो अद्धछठे मुग्गकुंभे भुंजइ, अदछ? मुग्गकुंभे भुजतो चउवीसं जेहाढगसयाई भुंजइ, चउवीसं हाढगसयाई भंजतो छत्तीसं लवणपलसहस्साई भुंजइ, छत्तीसं लवणपलसहस्साई भुजंतो छप्पडसाडगसयाइं नियंसेइ, दोमासिएणं परिअट्टएणं मासिएणवापरियट्टएणं बारस पडसाडगसयाइ नियंसेइ । एवामेव आउसो ! वाससयाउयस्स सव्वं गणियं तुलियं मवियं नेह-लवण-भोयण-ऽच्छायणं पि । -एयं गणियपमाणं दुविहं भणियं महरिसीहिं-। जस्सऽस्थि तस्स गणिज्जइ, जस्स नत्थि तस्स किं. गणिज्जइ ?॥८॥ १. एक्केक्क° सं० ।। २. पलिएणं पत्थएणं सं० ॥ ३. °स्स एवं गणियं सं० ॥ ४.।--। एतच्चिह्नमध्यवर्ती पाठः सं० नास्ति । Jain Education International ional For Private & Personal Use Only www.jainelibrary.org
SR No.001142
Book TitleAgam 28 Prakirnak 05 Tandul Vaicharik Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages114
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_tandulvaicharik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy