________________
दीवसागरपण्णत्तिपइण्णय एगं च सयसहस्सं १००००० वित्थिण्णाओ उ आणुपुव्वीए । तं तिगुणं सविसेसं परिरएणं तु सव्वाओ ॥ ६४ ।। जो अवरदक्खिणे रइकरो उ तस्सेव चउदिसि होति । सक्कऽग्गमहिस्सीणं एया खलु रायहाणीओ ॥ ६५ ॥ भूया १ भूयवडिसा २, एया पुग्वेण दक्खिणेण भवे । अवरेण उत्तरेण य मणोरमा ३ अग्गिमालीया ४ ॥ ६६ ॥ अवरुत्तररइकरगे च उद्दिसि होति तस्स एयाओ। ईसाणअग्गमहिसीण ताओ खल रायहाणीओ।। ६७ ।। सोमणसा १ य सुसीमा २, एया पूवेण दक्खिणेण भवे । अवरेण उत्तरेण य सुदंसणा ३ चेवऽमोहा ४ य ॥ ६८॥ पुव्वुत्तररइकरगे तस्मेव चउद्दिसि भवे एया। ईसाणऽग्गम हसीण सालपरिवेढियतणओ ।। ६९ ॥ रयणप्पहा १ य रयणा २, [एया] पुव्वेण दक्खिणेण भवे । सव्वरयणा ३ रयणसंचया ४ य अवरुत्तरे पासे ॥ ७० ॥
[गा० ७१. कुडलदीवो] दो कोडिसहस्साई छ च्चेष सयाई एक्कवीसाई। चोयालसयसहस्सा २६२१४४००००० विक्खंभो कोंडलवरस्स ।। ७१ ।।
[ गा० ७२-७५. कुंडलपवओ ] कोंडलवरस्स मज्झे णगुत्तमो होइ कुंडलो सेलो। पागारसरिसरूवो विभयंतो कोंडलं दीवं ।। ७२ ॥ बायालीस सहस्से ४२. ०० उव्विद्धो कुडलो हवइ सेलो । एगं चेव सहस्सं १००० धरणियलमहे समोगाढो ।। ७३ ॥ दस चेव जोयणसए बावीसं १०२२ वित्थडो य मूलम्मि । सत्तेव जोय गसए तेवीसे ७२३ वित्थडो मज्झे ॥ ४ ॥ चत्तारि जोयणसए चउवीसे ४२४ वित्थडो उ सिहरतले।
एयस्सुवरि कूडे अहक्कम कित्तइस्सामि ।। ७५ ।। १. विक्खंभो चक्कवालेण प्र० हं० मु० । लेखकभ्रान्तिजोऽयं पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org