________________
दिगम्बर परम्परा मान्य यामुम बुल्य ग्रन्थ [१४] (i) सहलपत्तसञ्छन्नाः स्फटिकस्वच्छवारयः।
विचित्रमणिसोपाना विनक्राधाः सवेदिकाः।। अवगाहः पुनस्तासां योजनानां सहस्रकम् । बायामोऽपि ज विष्कम्भो जम्बूद्वीपप्रमाणकः ।।
(हरिवंशपुराण, श्लोक ५/६५६-६५७) (ii) एकेकनियुतव्यासा मुखमध्यान्तमानतः। नानारत्नजटा वाप्यो वनभूमिप्रतिष्ठिताः॥
(लोकविभाग, श्लोक ४/४०) [१५] (i) परितस्ताश्चतस्तोऽपि वापीर्वनचतुष्टयम् ।
प्रत्येकं तत्समायाम तदर्द्धव्याससङ्गतम ।। प्रागशोकवनं तत्र सप्तपर्णवनं स्वपाक्। स्माच्चम्पकवनं पत्यक चूतवृक्षवनं ह युदक् ॥
(हरिवंशपुराण, श्लोक ५/६७१-६७२ ) (ii) अशोक सप्तवर्ण च चम्पकं चतमेव च।
चतुर्दिशं तु वापीनां प्रतितीरं वनान्यपि । व्यस्तानि नियुताधं च नियुतं चायतानि तु । सर्वाण्येव वनान्याहर्वेदिकान्तानि सर्वतः।।
(लोकविभाग, श्लोक ४/४५-४६) [१६] षोडशानां च वापीनां मध्ये दधिमुखादयः। सहस्राणि दशोद्विद्धास्तावत्सर्वत्र विस्तृताः ।।
. (लोकविभाग, श्लोक ४/४७) [१७] (i) विजया वैजयन्ती च जयन्ती चापराजिता । दक्षिणाञ्जनशैलस्य दिक्षु पूर्वादिषु क्रमात् ।।
(हरिवंशपुराण, श्लोक ५/६६०) (i) अरखा विरजा चान्या अशोका वीतशोकका। दक्षिणस्याञ्जनस्याद्रेः पूर्वाद्याशातुष्टये ॥
(लोकविभाग, श्लोक ४/४१) [१८] (1) पाश्चात्याञ्जनशैलस्य पूर्वादिदिगवस्थिताः। अशोका सुप्रबुद्धा च कुमुदा पुण्डरीकिणी ।।
(हरिवंशपुराण, श्लोक ५/६६२) (i) विजया वैजयन्ती च जयन्त्यन्यापराजिता। अपरस्याञ्जनस्याद्रेः पूर्वाद्याशाचतुष्टये ॥
(लोकविभाग, श्लोक ४/४२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org