SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ दिगम्बर परम्परा मान्य आगम तुल्य ग्रन्थ ५७ [८] निषधस्पृष्टभागस्थ दक्षिणापरदिग्गतम् । वेलम्बं चातिवेलम्बो वरुणोऽधिवसत्यसौ ॥ (हरिवंशपुराण, श्लोक ५/६०९) [९] नीलाद्रिस्पृष्टभागस्थमपरोत्तरदिग्गतम् । प्रभञ्जनं तु तन्नामा वोतन्द्रोऽधिवसत्यसौ ॥ (हरिवंशपुराण, श्लोक ५/६१० ) [१०] (i) कोटीशतं त्रिषष्ट्यग्रमशोतिश्चतुरूत्तराः । लक्षा नन्दीश्वरद्वीपो विस्तोर्णो वर्णितो जिनैः ॥ (हरिवंशपुराण, श्लोक ५/६४७ ) (ii) चतुरशीतिश्च लक्षाणि त्रिषष्टिशतकोटयः। नन्दीश्वरवरद्वीपविस्तारस्य प्रमाणकम् ॥ ( लोकविभाग, श्लोक ४/३२ ) । ११) (i) मध्ये तस्य चतुर्दिक्ष चत्वारोऽजनपर्वताः। (हरिवंशपुराण, श्लोक ५/६५२) (ii) तस्य मध्येजनाः शैलाश्चत्वारो दिक्चतुष्टये। (लोकविभाग, श्लोक ३७ ) [१२] (i) तुङ्गाश्चतुरशीति ते व्यस्ताश्चाधः सहस्तगाः । ( हरिवंशपुराण, श्लोक ५/६५२) (ii) सहस्राणामशीतिश्च चत्वारि च नगोच्छितिः । उच्छयेण समो व्यासो मूले मध्ये च मूर्धनि । सहस्रमवगाढश्च वज्रमला प्रकीर्तिताः ।। (लोकविभाग, श्लोक ४/३७-३८ ) [१३] (i) गत्वा योजनलक्षाः स्युर्महादिक्षु महीभृताम् । चतस्रस्तु चतुष्कोणा वाप्यः प्रत्येकमक्षयाः ।। नन्दा नन्दवती चान्या वापी नन्दोत्तरा परा। नन्दोघोषा च पूर्वोदिक्षु प्राच्यादिषु स्थिताः॥ (हरिवंशपुराण, श्लोक ५/६५५, ६५८ ) (ii) पूर्वाञ्जमगिरेदिक्षु नन्दा नन्दवतोति च । । नन्दोत्तरा नन्दिषेणा इति प्राच्यादिवापिकाः॥ .... . (लोकविभाग, श्लोक ४/३९ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001141
Book TitleDivsagar Pannatti Painnayam
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1993
Total Pages142
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Geography, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy