SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३० दीवसागरपष्णतिपइण्णयं [२०] जो अवरदक्खिणे रइकरो उ तस्सेव चउदिसि होंति । सक्कऽग्गमहिस्सीणं एया खलु राहाणीओ ॥ भूया १ भूयवडिसा २, एया पुव्वेण दक्खिणेण भवे । अवरेण उत्तरेण य मगोरमा ३ अग्गिमालीया ४ || ( द्वीपसागरप्रज्ञप्ति, गाथा ६५-६६ ) [२१] अवरुत्तररइकरगे चउद्दिसि होंति तस्स एयाओ । ईसा अग्गमहिसीण ताओ खलु रायहाणीओ ॥ सोमणसा १ य सुसीमा २, एया पुव्वेण दक्खिणेण भवे । अवरेण उत्तरेण य सुदंसणा ३ चेवऽमोहा ४ य ॥ ( द्वीपसागरप्रज्ञप्ति, गाथा ६७-६८ ) * [२२] पुब्वुत्तररइकरगे तस्सेव चउद्दिसि भवे एया । ईसाणऽग्गमहिसीण सालपरिवेढियतणओ ॥ ॥ रयणप्पा १ य रयणा २, [ एया] पुव्वेण दक्खिणेण भवे । सव्वरयणा ३ रयणसंचया ४ य अवरुत्तरे पासे ॥ ( द्वीपसागरप्रज्ञप्ति, गाथा ६९-७० ) २३] कणगे १ कंचणगे २ तवण ३ दिसासोवस्थिए ४ अरिट्ठे ५ य । चंदण ६ अंजणमूले ७ वइरे ८ पुण अट्ठमे भणिए । नाणारयणविचित्ता उज्जोवंता हुयासणसिहा व । एए अट्ठ वि कूडा हवंति पुव्वेण रुयगस्स ॥ ( द्वीपसागरप्रज्ञप्ति, गाथा ११९ - १२० ) [२४] फलिहे १ रयणे २ भवणे ३ पउमे ४ नलिणे ५ ससी ६ य नायव्वे । वेसमणे ७ वेरुलिए ८ रुयगस्स हवंति दक्खिणओ ॥ नाणारयणविचित्ता अणोवमा धंतरूवसंकासा । एए अट्ठ वि कूडा रुयगस्स हवंति दक्खिणओ ॥ ( द्वीपसागर प्रज्ञप्ति, गाथा १२१-१२२ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001141
Book TitleDivsagar Pannatti Painnayam
Original Sutra AuthorN/A
AuthorPunyavijay, Suresh Sisodiya, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1993
Total Pages142
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, Geography, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy