________________
दीवसागरपणत्तिपइण्णय पलिओवमं दिवड्ढं ठिई उ एयासि होइ सव्वासि । एक्केक्कमपरियायं होई अट्ठह कूडाणं ॥ १४१ ।। पुव्वेण सोस्थिकूडं १ अवरेण य नंदणं भवे कूडं २। दक्खिणओ लोगहियं ३ उत्तरओ सव्वभूयहियं ४ ॥ १४२ ।।
[गा. १४३-१४८. दिसागइंदा] जोयणसाहस्सीया १००० एए कडा हवंति चत्तारि । पुव्वाइआणुपुवी 'दिसागइंदाण ते होंति ॥ १४३ ॥ २पउमुत्तर १ नीलवंते २ सुहत्थी ३ अंजणगिरी ४ । एए दिसागइंदा दिवड्ढपलिओवमठितीआ ॥ १४४ ॥ पुग्वेण होइ विमलं १ सयंपहं दक्षिणे दिसाभाए २। अवरे पुण पच्छिमओ (?) ३ णिच्चुज्जोयं च उत्तरओ ४ ॥१४ ।। जोयणसाहस्सीया १००० एए कूडा हवंति चत्तारि । पुवाइआणुपुत्वी विज्जुकुमारोण ते होंति ॥ १४६ ॥
अत्र यद्यपि सर्वास्वपि प्रतिषु दिसाकुमारीण ते होंति इति पाठो वर्तते । किन्तु नायं पाठः सङ्गतः । अभिधानराजेन्द्रऽपि दिसागइंदशब्दे उद्भतेऽस्मिन् पाठे दिसागइंदाण इत्येव पाठो निष्टङ्कितो दृश्यते । अपि च दिशाकुमारीकूटानि उपरि १३८-३९-४० गाथासु गतानीति । "पुव्वावरभाएसं सीदोदणदीए भद्दसालवणे । सिद्धिकयंजणसेला णामेणं दिग्गइंदि त्ति ॥ २१०३ ॥.... सीदाणदीए ततो उत्तरतीरम्मि दक्खिणे तीरे । पुवोदिदकमजुत्ता पउमोत्तरणीलदिग्गइंदाओ ।। २१३४ ।। णवरि विसेसो एक्को सोमो णामेण चेट्ठदे तेसुं । सोहम्मिदस्स तहा वाहणदेओ जमो णाम ।। २१३५ ॥
तिलोयपण्णत्ती महाधिकार पत्र ४१६ । "सीताया उत्तरे तीरे कूटं पद्मोत्तरं मतम् । दक्षिणे नीलवत्कूटं पुरस्तान्मेरुपर्वतात् ॥ १५८ ॥ सीतोदापूर्वतीरस्थं स्वस्तिकं कूटमिष्यते । नाम्नाअनगिरिः पश्चान्मेरोदक्षिणतश्च ते ॥ १५९ ॥"
लोकविभाग विभाग १ पत्र १९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org