SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Satyasamhita and... 177 देवांशो यो भवेज्जातस्तन्निवृत्त्यै गृहस्थाश्रमवासी च आश्रमे प्रीतिमान् भविष्यति ।। भवेत् ॥३६॥ न तथा सौख्यभाग जातो जगदर्थे च कष्टभाक् । कारागारनिवेशादि बहुवार भविष्यति ।।३७॥ पम्वचत्वारिके पूर्व पञ्चपञ्चाशते पुरा । कारागार प्रवेशश्च ज्वरपीडा भविष्यति ॥३८॥ द्विषष्टो पटपष्टौ राहुदाये च बहुकष्टच जायते । वत्सरे याते यत्नकार्शानुकूलनम् ||३९॥ राज्ये सौकर्यमादेश्या स्वातन्त्र्य कुत्रचिद् भवेत् । यत्नकार्य सिद्धकल्पो जातकस्य भविष्यति ॥४०॥ ज्ञानमार्ग प्रवृत्तिश्च जगदथे कष्टमाग् नीतिमागे प्रवृत्तिमान् । च उपवासच चरेदपि ॥११॥ पर दीर्घजीवी भविता सप्तत्यतीत षष्टिपूर्वे कष्टता च जातकस्य वयः । भवष्यति ॥४॥ सप्ततौ वत्सरे पूर्व महान्गण्डश्च जायते । महामृत्युजयजा तस्मिन्काले समाचरेत् ॥४३॥ जनभारविनम्रा च भूमिविष्णुमुपेयुषी । • • • • • • . . . . . . . . . . . . . . ||१४|| गच्छ शीच ममांशेन तव स्वास्थ्य करोमि च । पचचत्वारिके पश्चाद् स्वदेशे वासवान् भवेत् ।।१५।। जगद्धितार्थे कार्यच वर्षे वर्षे भविष्यति । पञ्चषष्टौ गते काले यत्नकार्यस्य सिद्धिमान् ॥४६॥ तत्पूर्व विघ्नमादेश्य मनसि क्लेशवान् भवेत् । राजपक्षे स्वपक्षे च विरोधश्च भविष्यति ॥४७॥ एकषष्टौ तदा वर्षे विरोधश्च महान्भवेत् ॥१८॥ द्विषष्टौ वत्सरे काले किञ्चिद् शमनमादिशेत् । किच्चिदू स्वातन्त्र्यमादेश्यमस्वस्थश्च भवेन्नरः ॥१९॥ AS-23 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001132
Book TitleSome Aspects of Indian Culture
Original Sutra AuthorN/A
AuthorA S Gopani, Nagin J Shah, Dalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages211
LanguageEnglish
ClassificationBook_English & Discourse
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy