SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 178 Some Aspects of Indian Culture विदेशगमनचैव पम्चषष्टिकपूर्वके । श्वेतप्रभुःसार्वभौमस्तस्य दर्शनमादिशेत् ॥५०॥ तस्य मूलात्कार्यसिद्धिर्जातकस्य भविष्यति । पश्चात्स्वदेशवासी च आश्रमे वासवान् भवेत् ॥५१॥ ज्ञानमार्गप्रवृत्तिश्च जातकस्य भविष्यति । सप्ततिवत्सरे पूर्व योगसिद्धिश्च जायते ॥५२।। नसझवकलिसंख्ये शुक्लवर्षे च सूर्य गतवति ललनांशे मन्दवारे मघाभे । भवति च तुललग्ने जायमानश्च जातः भवति च गुणशाली भाग्यवान् वैश्यजाति: ॥५३॥ कालदेशविपर्यासान्म्यूनाधिकफलमिदम् । को वक्ता तारतम्यस्य तमेक' वेधस बिना ॥५४॥ द्वादशभावफलं लिख्यते श्रीपती प्रणीपत्याहं प्रणम्य च नवग्रहान् । लोकानामुपकाराय वक्ष्येऽह सत्यसंहिताम् ।।५५।। बुधे भृगौ भूमिसूते च लग्ने मम्देऽलिगे मेषगते सुरेज्ये । कन्या दिनेशे मृगनाथचन्द्रे राही कुलीरे तुललग्नजातः ।।५६।। (कुण्डलिका लोकः) कुम्जरांशे पूर्वभागे तुलालानस्य जातके । वेश्यजम्म। सुखी जातो विष्णभक्तो मताश्रयी ।।७।। नानाजातिजनाकीणे पश्चिमप्राम्तदेशगे । नगरे जननम्चैव पुण्यक्षेत्रे भविष्यति ।।५।। जातको दीर्घजीवी च प्रसन्नमुखनेत्रवात् । समांशः समदेही च किञ्चित् श्यामशरीरवान् ॥५९।। सात्त्विको धर्मशाली च साक्षात्सत्त्व शरीरभाक् । जन्मावनि परित्यज्य द्वित्रिस्थलनिवासवान् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001132
Book TitleSome Aspects of Indian Culture
Original Sutra AuthorN/A
AuthorA S Gopani, Nagin J Shah, Dalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages211
LanguageEnglish
ClassificationBook_English & Discourse
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy