SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 176 Some Aspects of Indian Culture कुश्वराशे वैश्यज-मा पूर्वभागे तुलालग्नस्य जातके । भवेज्जातः विष्णुभक्तमताश्रयी ॥२२॥ पश्चिमप्रान्तगे पुण्यनगरे देशे पुण्यक्षेत्रे अर्णवप्रान्तदेशगे । भविष्यति ॥२३॥ जननं स्वपिता सुखजीवी च राजमन्त्री भवेदपि । माता गुणवती साध्वी मध्यायुष्का भविष्यति ।।२४।। जातक: सुन्दराजश्व किचित्श्यामशरीरवान । सात्त्विको भविता जातः सदाचारो भविष्यति ॥२५।। लोकानां हितकारी व स्वकार्यन्च परित्यजेत् । जन्मभूमि परित्यज्य नातिदूरे निवासवान् ।।२६॥ महानदीतीरभूमौ सुखवासी भविष्यति । विशपूर्वोपरिकाले विदेशे पठन भवेत् ॥२७॥ नीतिशास्त्रप्रसङ्गादौ बुद्धिमेति पदे पदे । द्वात्रींशे वत्सरे काले द्वीपान्तरनिवासवान् ॥२८॥ न्यायदर्शी च भविता प्रसिद्धश्च भविष्यति । विद्यावान् भविता जातो नाना विद्या विशारदः ।।२९।। पूर्वभाषी च भविता मृदुभाषी भविष्यति । सर्वा भूमिः कुटुम्बञ्च लोकानां हितमाचरेत् ॥१०॥ सत्यभाषी यशस्वी च सर्वैश्वादरणीयवाक् । सर्वे जनाः बभूबुश्च अस्यैव वचने स्थिताः ॥३१॥ स्वदेशवस्त्रधारी च अन्यानपि धारयेत् । महाजनसभामध्ये मृदुभाषी प्रियंवदः ॥३२॥ न गवी नाभिमानी च सुगुणी च भवेन्नरः । विष्णोरंशो भवेज्जातो रक्षणार्थ भुवं गतः ॥३३॥ बहुमैत्री च जायते जगन्मित्रं भवेदयम् । बहिरन्त:समाकारो विशुद्धोऽयं भविष्यति ॥३४॥ विशालहृदयो जातो विशुद्धहृदयस्तथा । .......... ॥३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001132
Book TitleSome Aspects of Indian Culture
Original Sutra AuthorN/A
AuthorA S Gopani, Nagin J Shah, Dalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages211
LanguageEnglish
ClassificationBook_English & Discourse
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy