SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ परमार अभिलेख ११. यत्प्रासादाग्र [क]लसताडितपुरा सुरापगा मुखरा। रेवानुषंगरोष (षा)दिव गंगाधरमुपालभते ।।८।। नो गम्योयमकिंकरैर्न दु रितैरासादनीयो न वा धृष्यो मोहमहोम्भिभिन्न कालिना चैष प्रवेष्टुं क्षमः । मत्वा कुण्डलनामिवेति परितः __संप्रापितो रेक्या कावेर्या च पितामहेन सुमहान्मांधातृधात्रीधरः ।।९।। मुक्तौ (क्त)र्यास्यति कुत्रचिद्वसुमती दंष्ट्राग्र __ संश (स) ग्गिणी कुक्षौ क्षोभमवाप्स्यति त्रिभुवनं रुद्धरमीभिभृशं (शम्) । इत्यस्वल्पविकल्पमीलितमतेः कंठे कुंठत् १३. १४. कोलाकारधरस्य मै (क)टभजितः श्वासोर्मयः पातु वः ।।१०।। निगमवदनां वेदांगांगी पुराणम[य]तर १६. १७.. १८. दवयवां वक्रत्वोक्तिं कवित्वतनूरूहां । पदपदवतीं वाक्यात्मानं प्रमाणमयाशयां तनुमिति नवां वि(बि) भ्रद्धांति __ भिनत्तु पितामहः ।।११॥ सनाभेः संभूय स्वयमिह मुरारेजगदिदं ससर्ज प्राधान्यात्कियदपि ततः स्रष्टु मपरम् । मुनीन्मान्यान्सप्त व्यरचयदयं स्वीयमनसो वसिष्टा (टो)ऽभूदेषां तपसि कृतनिःकं (निष्क)पनियमः ।।१२।। स यदा [ना] करोत्कोपमपि पुत्रशते हते। तदाभ्यषेणयद्रष्टुं तपोस्य किल कौशिकः ।।१३॥ तेनाथ मारय परानि ति जल्पतायत् सृष्टस्तदा मुनिवरेण कृशानुकुंडात् । धर्माद्रु (मंद्रु) हां विशसनादिह योग तोपि ख्यातस्ततः समभवत्परमारनामा ।।१४।। समजनि [किल तस्मादेष राजन्य २०. २१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001130
Book TitleParmaras Abhilekh
Original Sutra AuthorN/A
AuthorAmarchand Mittal, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages445
LanguageHindi
ClassificationBook_Devnagari, History, & Society
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy