________________
मान्धाता- अभिलेख
(मूलपाठ) [छन्द श्लोक १.३९ उपजाति; २.५. ९. १०. २२. २९. ३१. ३८.४५. ४७. ४८. ५२. ५४. ५५. ६० शार्दूलविक्रीडित; ३. १८. १९. ४४. ६३ गीति; ४: १३. १६. १७. २०. २३. २४. २५. २७. ३२. ३४. ३५. ३७. ४०.४२. ४६. ४९. ५०. ५१.५३. ५६.५७: ६१.६२.६८. ६९. ७२ अनुष्टुभ ; ७. ३३. ४१. ४६. ७२ स्रग्धरा; ६.६.२६.५८. ६४ आर्या; ११. ३६. हरिणी; १२ शिखरिणी; १४. २८. ६५. ६७ वसन्ततिलका; १५. २०. २१.४३. मालिनी; ३० उपेन्द्रवज्रा; ५९ उपजाति; ७० शालिनी; ७ पताग्रा]. ...................
(प्रथम ताम्रपत्र--पृष्ठ भाग) १. ओं नमः पुरुषार्थचूडामणये धर्माया (य)।
प्रतिग्रहं यो विरचय्य लक्ष्मीमुदीर्णवर्णो जगदुज्जिहानः । आनन्द-
: यत्येतदुरुप्रसादः स यज्वनामस्तु पतिः प्रियाय ॥१॥ कृत्वा लेखनिकां कुठारमुदयद्वारं नियुद्धास्वरो (खाध्वरे)..... यः क्षत्रक्ष
तजातजातसुमखीं (षीं) मेलवम (लाम्बु अं)भोनिधि । . पत्रं दिग्वलयं स्वमक्षरचणं निर्वत्तयन्शासनं . विप्रेभ्यः पृथिवीमदा
दुदयिनी रामाय तस्मै नमः ।।२।। [अ]श्रांतास्रं (स्र)पयोभिर्लंघनवं (बं)धाभिमानजां जलधेः । .. कृशतां शमयितुमिव यो
रक्षास्यवधीनमामि तं रामं (मम्) ॥३॥ शरीभूय हरिः कुक्षिनिक्षिप्तभुवनत्रयः । यदंगुलिदले तस्थौ नमस्तस्मै
पुरद्रुहे ॥४॥ भूमि भूतिमयीपतः सुरसरिद्रूपास्तृतीयेक्षणज्वालाभं ज्वलनं भुजस्थभुजगश्वासात्मकं मा
: रूतं (तम्) । ... खं रंधेषु कपालदाम्नि नयनद्वैतच्छलात्पूषणं चन्द्रं स्वं यजमानमित्यवतु वः शर्वोष्ट विभ्रन्तनु (तनूः) ॥५॥ देवानां
वेदानां त्रयस्य यो जातवेदसां जगतां (ताम्)। ...... लेभे नामादिम इति नमामि देवं तमोंकारं (रम्) ॥६।। शंभोरंभोभिरस्य
स्नपनविधिवसा (शा) दप्यहं मूर्द्धनी (नि) द्वे संधानं (ने) संविधास्ये ध्रुवमिति विधुरा स्वधुनीस्पर्द्धयेव। रेवासेवानुषंगादि
व चरणतलालंवि (बि)नी यस्य भाति प्रासादोभ्रंलिह श्रीजयं (र्जय)ति पसु (शु) पतेः सोयमोंकारनाम्ना ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org