________________
२६०
परमार अभिलेख
४०. श्वलायन - शाखाध्यायिने भार्गवगोत्राय भार्गवच्यवन-आप्नु (प्न) वान् और्व्वजामदग्न्येति पंचप्रवराय च... . पौत्राय च
४१. विष्णुपुत्राय च रामेस्व ( श्व) रस (श) र्म्मणे व्रा (ब्रा) ह्मणाय वण्टकमेकम् १ मथुरास्थानविनिर्गताय श्वला [य]न शाखाध्यायिने काश्यपगोता
४२. य-काश्यपावत्सार - नैध्रुवेति विप्रवराय च समुद्धरपौत्राय च देवधरपुत्राय च गदाधरस (श) - र्मणे वा (ब्रा) ह्मणाय वण्टकमेकम् १म
४३. थुरास्थान - विनिर्गताय आश्वलायन शाखाध्यायिने भार्गव -गोत्राय भार्गव-वैतहव्यसावेत सेति faraराय च पवित्रपौता
४४. य च धरणीधर - पुत्राय च गर्भस्व ( श्व) रशर्मणे व्रा (ब्रा) ह्मणाय वण्टकमेकम् १ मथुरास्थानविनिर्गताय आश्वलायन - शाखाध्यायि
४५. ने काश्यप गोत्राय काश्यपावत्सारनै ध्रुवेति त्रिप्रवराय च समुद्धरपौत्राय च देवधरपुत्राय च लोहटणे व्रा (ब्रा) ह्मणा
४६. य वण्टकमेकम् १ डिम्डवानकस्थान - विनिर्गतायं शांक्षा (खा ) यन - शाखाध्यायिने गोतमगोत्राय मङ्गिरस तत्थ्येति विप्रव
४७. राय च धरणीधरपौत्राय च व ( ब्र) ह्मपुत्राय च पुरुषोत्तमशर्म्मणे व्रा (ब्रा)ह्मणाय वण्टकमेकं १ मुतावथू (थु) स्थान - विनिर्गताय माध्यं
४८ दिन - शाखाध्यायिने काश्यपगोत्राय काश्यपावत्सारनंध्रुवेति त्रिप्रवराय द्वि गोविन्दपौत्राय द्वि वासधरपुत्राय द्वि गदा
४९. धरणे व्रा (ब्रा) ह्मणाय वंटकार्द्ध ३ मुतावथुस्थान - विनिर्गताय माध्यंदिनशाखाध्यायिने काश्यप गोत्राय काश्यपावत्सारनंधु
५०. वेति त्रिप्रवराय दी गां (गं ) गाधर - पौत्राय दी केशवपुत्राय उदेशर्म्मणे ब्रा (ब्रा) ह्मणाय वण्टकार्द्ध ३ महावना (न) स्था[न] विनिर्गताय को
५१. थुमशाखाध्यायिने गौतमगोत्राय गौतमाङ्गिरस - औतत्थ्येति त्रिप्रवराय पं मदनपौत्राय पं कन्हड़पुत्राय पं कुलधरस (श) र्म्मणे
५२. व्रा (ब्रा) ह्मणाय वण्टकमेकम् १ टकारस्थानं (न) - विनिर्गताय कौथुमशाखाध्यायिने वत्स - गोवा भार्गवच्यावनानवान् और्व्वजामदग्न्ये५३. ति पञ्चप्रवराय वि जनार्द्दन पौत्राय त्रि व्रा (ब्रा) ह्मणाय वण्टकमेकम् १ मध्यदेश-विनिर्गता५४. य माध्यंदि[न] शाखाध्यायिने
नरशि (सिं) ह-पुत्राय आव अभिनन्दशर्मणे
मुद्गला (ल) गोवाय आंगिरश ( स ) - भर. . समुद्गलेति त्रिप्रवराय अग्नि च्छी (छी) तू-पौत्राय अग्नि धरणीधर-पुत्रा५५. य अग्नि अनन्तशर्मणे ब्रा (ब्रा)ह्मणाय वण्टकमेकम १ मध्यदेश - विनिर्गताय माध्यंदिनशाखाध्यायिने शांडित्यगोत्राय शांडिल्य - अशि (सि) त
५६. देवलेति त्रिप्रवराय चाग्नि (ज्ञि) नागदेव - पौत्राय
याग्नि (ज्ञि ) कृष्णपुत्राय याग्नि (ज्ञि) स्थानेस्व ( श्व) र शर्मणे ब्रा (ब्रा) ह्मणाय वण्टकमेकम् १ मथुरास्थान - विनि
५७. ताय आश्वलायन शाखाध्यायिने धौम्यगोत्वाय काश्यपावत्सार [न] ध्रुवेति त्रिप्रवराय च
विष्णुपताय च साधारण-पुत्री
५८. य च उध [र] शर्मणे ब्रा (ब्रा)ह्मणाय ६ण्टकमेकम् १ मथुरास्थान - विनिर्गताय राणायिनी ( रानायनीय ) - शाखाध्यायिने भारद्वाजगोत्राय आंगि
५९. रस वा (बा) र्हस्पत्य - भारद्वाजेति त्रिप्रवराय वि माधवपौत्राय त्रि सोमेस्व ( श्व) र-पुत्राय त्रि कुलधर शर्म्मणे ब्रा (ब्रा) ह्मणाय वण्टकमेकम् १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org