SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १८८ २. ३. ४. ५. ६. ७. ८. ९. १०. ११. १२. १३. Jain Education International तं वन्देमहि वारुणीजल निधेर्व्वेलावनालीस्थिर स्थानं स्थाणुमभेद्यमाद्यममितच्छायातिमात्रोच्छ्रयं । उन्मीलन्ति व (ब) हिः प्ररोहसमये यस्य त्रिलोकीच्छलान् मध्ये व्योम [[दिग]न्तरालमतुला : शाखाशिखापल्लवाः ॥ २ ॥ तद्भ्रूभंगविचेष्टितं भगवतो भर्गस्य भव्याय वो भूयाद्भङगुरिताङगुली किसलये पाणौ ध नुः पश्यतः । दग्धुं [a]णि पुराणि पन्नग [श ] तैर्ज्यावल्लिता लंभिते यत्राविर्भवति स्म भास्वरशरव्याजेन विष्णोर्व्वपुः ॥ ३ ॥ आसीदाशीर्व्वचोभिः सक मुनिजनमनितो [दिनीन्द्र ] राजा मुद्रां वहद्भिः शिरसि व (ब) हुविधैब्व (ब्बों) धितश्चाटुवादैः । विश्वामित्रप्रताप व्यपनयनिपुण: प्राप्तजन्मा वसिष्ठ ध्यानाद्भूमध्व [जाच्च ] त्रिभुवनविदितः सत्वसारः प्रमारः ॥४॥ तदन्वये सान्वयनामधेयः श्रीमान् जगदेव इति क्षितीशः । अभूद [त्र] भूपालदिगन्तराल [न] म्र्माणनिर्व्यूढभुजश्रमोयं ॥५॥ यस्योदयादित्य नृपः पितासीद्देवः पितृव्यः स च भोजराजः । विरेजतुर्थी - वसुधाधिपत्य प्राप्त प्रतिष्ठाविव पुष्पवन्तौ ॥६॥ अन्धाधीशमृगीदृशः पतिपरित्यकाश्चिरं यच्चमू वाहव्यूहखुराग्रखण्डित वीणाः स्खलन्त्योध्वनि । नीयन्ते नवनीत कोमलपदास्ता म्रप्रभैः पल्लवै र्दत्त्वालंव (ब) नमम्वु (बु) धेः परिसरक्षोणीलताश्रेणिभिः ||७|| श्री डोच्चाटितचक्रदुर्गनृपतेरद्यापि यस्याज्ञया दण्डानीत गजेंद्रदान सलिलैर्न्यस्तां प्रस (श) स्तिं परां । निर्व्यावृत्ति पठन्ति कण्ठलुठितः कैः कैनिनादा शैलोपान्तवसुन्धरासु विपिनोत्संगेषु भृङ्गाङ्गनाः ॥ ८ ॥ मध्ये दोरसमुद्रमद्रिशिखराकारां कपालावलीमालोक्य [[a]रद्रदन्तमुसल प्रान्तस्सां (शां) प्रेयसां । सादैः प्रतिमन्दिरं मलहरक्षोणीस (शा) चित्तोदरे शूलं [प]ल्लवयन्ति वा[प] सलिलैर्यद्वैरिणां व ल्लभाः ।।९।। परमार अभिलेख For Private & Personal Use Only www.jainelibrary.org
SR No.001130
Book TitleParmaras Abhilekh
Original Sutra AuthorN/A
AuthorAmarchand Mittal, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages445
LanguageHindi
ClassificationBook_Devnagari, History, & Society
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy