________________
अमेरा अभिलेख
१४९
(सीमानमान[द] कृता (?) प्रजानां (नाम्) ।
अस्ति - -- - - - - - - मयाणकाक्ष[:] प्रथितः [प]थिव्यां (व्याम्) [1] विप्रादिनां वर्ण~-प्तवे - यः शोभते सच्चरितेन स (श) श्वत् ! ।।[६।।]
तं निर्म[ले]नायक वा (बा)ल वं
. [शे] श्रीमद्भरद्वाज कुल प्रसूतिः । --~णां तस्य [वि]धेव्विधाता स्री (श्री)स्तंभनामे
ति व (ब) [भू]व विप्रः।।[७॥]
तस्माद[भू]
ल्लं णराजनामा सु (शु)द्धैर्यसो (शो) भिर्द्धवलीकृतासा (शाः)[1] तस्यापि पुत्रो भवदुच्च कीर्तिः श्री[वि] क्रमस्त्यागि मुखांब्ज (ब्ज)भानू (नुः)।[८] कारापितं तेन त
____डागमेतत् सु (शु)द्धैर्द्धनैरा-~- न चिन्हें । पीयूष] वत्स्तंभ निविष्टमूर्ति गरुत्म
___ नार[भ्य?]त सू (शु) द्धवारि ॥[९।।] -~-~~~ द्विपै - वन्द्र (ब्द्र ) ह्मचारिभिः। स्नानसंध्यान
राच्चषिपितृ संतप[णा]य च ।।।[१०]।। स (सु)व्यायत्तटं सस्व (शश्व) द्धौतामलसि (शि) ला तलं (लम्)।
तापे च झर्नकैरन्यैश्च जलजातिभिः ।।[११॥] हंसः] सद्राजहंसश्च [स्वा]वका
रंडव (ब) हिभिः । सारसैश्चक्रवा[क]श्च कू[ज]द्भिज (य)त्र सेव्यते ।।[१२।।] भूतानामूपकाराय
ताडागं यः पुमानिह । व्यनष्टे यस्य भूमौ स्यात् ते[न] सार्द्ध सपुण्यभाक (क्) ।।[१३।।] यस्माज्ज
लात्प्रजा[:] सर्वा[:] कल्पे[कल्पेसुजत्प्रभुः । तस्माज्जलं परं दानं न भूतो न भविष्यति ।।[१४] निज भुयो (जो) पाजिता - टंककै राय (ज) मुद्रिभिः (तैः) । तडागेष, [च] संलग्नाः सत (शता) नां
पंच]विस (श) तिः ।।[१५]॥ २५०० [1] संवत् ११५१ अष (आषा)ढ़ सुदि ७ एत (षा) प्रसस्ता (शस्तिः) कृता । सिद्धि । २३. [लिखि]तं (ता) पंडित राज]पालेन- - तत्सूनुना सौमतिकेन । २४. मालुः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org